SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ वीसइमो उद्देसो 2.8 पंचमासियं वा बहुसोवि साइरेगपंचमासियं वा एएसि परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा, पलिउंचियं आलोएमाणे ठवणिज्ज ठवइत्ता करणिज्जं वेयावडियं । ठविए वि पडिसेवित्ता, से वि कसिणे तत्थेव आरुहेयन्वे सिया। पुचि पडिसेवियं पुवि आलोइयं, पुदिव पडिसेवियं पच्छा आलोइयं । पच्छा पडिसेवियं पुन्वि आलोइयं, पच्छा पडिसेवियं, पच्छा आलोइयं । अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं । पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियं । पलिउंचिए पलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पट्टवणाए पट्टविए निव्विसमाणे पडिसेवेइ, से विकसिणे तत्थेव आरुहेयव्वे सिया॥ वीसतिराइयारोवणा-पर्व १६. छम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा 'आदी मझवसाणे" सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं सवीसतिरातिया दो मासा॥ २०. पंचमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारदाणं पडिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मझवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं सवीसतिरातिया दो मासा ॥ २१. "चाउम्मासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीस तिरातिया आरोवणा आदी मज्झवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं सवीसतिरातिया दो मासा ।। २२. "तेमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडि सेवित्ता आलोएज्जा अहावरा वीसतिरातिया अरोवणा आदी मझेवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेणं परं सवीसतिरातिया दो मासा ॥ २३. दोमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मझवसाणे सअळं सहेउं सकारणं अहीणम तिरित्तं, तेणं परं सवीसतिरातिया दो मासा ॥ २४. मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मझेवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं सवीसतिरातिया° दो मासा॥ २५. सवीसतिरातियं दोमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा दोमासियं परिहार१. आदि मज्झे अवसाणे (क, ख, ग); आदि- राता दो मासा । जज्झाक्साणेसु (बू)। ३. सं० पा०-एवं तेमासिथं दोमासियं मासि२. सं० पा०--एवं चाउम्मासियं जाव सवीसति- यावि जाव सवीसतिराया दो मासा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy