SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ ८०४ निसीहझयणं १२. जे भिक्खू चउसु महापाडिवएसु सज्झायं करेति, करेंतं वा सातिज्जति, तं जहा सुगिम्हयपाडिवए' आसाढीपाडिवए आसोयपाडिवए कत्तियपाडिवए ॥ १३. जे भिक्खू चाउकालपोरिसिं सज्झायं उवातिणावेति, उवातिणावेंतं वा __ सातिज्जति ॥ १४. जे भिक्खू असज्झाइए सज्झायं करेति, करेंतं वा सातिज्जति ॥ १५. जे भिक्खू अप्पणो असज्झाइयंसि सज्झायं करेति, करेंतं वा सातिज्जति ।। वायणा-पवं १६. जे भिक्खू हेट्ठिल्लाइं समोसरणाइं अवाएत्ता उवरिमसुयं वाएति, वाएंतं वा __सातिज्जति ॥ १७. जे भिक्खू णव बंभचेराइं अवाएत्ता उत्तमसुयं' वाएति, वाएंतं वा सातिज्जति ॥ १८. जे भिक्खू अपत्तं वाएति, वाएंतं वा सातिज्जति ।। १६. जे भिक्खू पत्तं ण वाएति, ण वाएंतं वा सातिज्जति ।। २०. जे भिक्ख अपत्तं वाएति, वाएंतं वा सातिज्जति ॥ २१. जे भिक्खू पत्तं ण वाएति, ण वाएंतं वा सातिज्जति ।। २२. जे भिक्खू अव्वत्तं वाएति, वाएंतं वा सातिज्जति ।। २३. जे भिक्खू वत्तं ण वाएति, ण वाएंतं वा सातिज्जति ॥ २४. जे भिक्खू दोण्हं सरिसयाणं एक्कं संचिक्खावेति, एक्कं वाएति, वाएंतं वा सातिज्जति ॥ २५. जे भिक्खू आयरिय-उवज्झाएहिं अविदिण्णं गिरं आतियति, आतियंत वा सातिज्जति ॥ २६. जे भिक्खू अण्णउत्थियं वा गारत्थियं वा वाएति, वाएंतं वा सातिज्जति ॥ २७. जे भिक्खू अण्ण उत्थियं वा गारत्थियं वा पडिच्छति, पडिच्छंतं वा सातिज्जति ॥ १. पडिवए (ख)। स्वीक्रतानि । सर्वेष्वपि आदर्शषु चत्वार्यव २. अस्य सूत्रस्यस्थाने 'अ' प्रती निम्ननिर्दिष्टसूत्रं सूत्राणि सन्ति-जे अव्वत्तं वाएति वाएंतं वा लभ्यते-जे चाउक्काल सज्झायं न करेति न साति । जे वत्तं ण वाएति ण वाएंतं वा साति । करेंतं वा साति । 'क, ख, ग प्रतिषु च सूत्र जे अप्पत्तं वाएति वाएंतं वा साति । जे पत्तं द्वयं लभ्यते-जे पोरिसिं सज्झायं उवातिणा- ण वाएति ण वाएंतं वा साति (अ, क, ख); वेति उवातिणावेंतं वा साति । जे चाउकालं जे अपत्तं वाएति वाएंतं वा साति । जे पत्तं ण सज्झायं न करेति न करेंत वा साति। वाएति ण वाएतं वा साति । जे अप्पत्तं वाएति ३. उवरिमसुयं (अ, क, ख, ग); एतत्पदं चुा- वाएंतं वा साति । जे पत्तं ण वाएति ण वाएंतं धारेण स्वीकृतम् । वा साति (ग)। ४. १८-२३ एतानि षट् सूत्राणि चूाधारण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy