________________
एगूणवीसो उसो
२८. "जे भिक्खू पासत्थं वाएति, वाएंतं वा सातिज्जति ॥ २६. जे भिक्खू पासत्थं पडिच्छति, पडिच्छंतं वा सातिज्जति ॥ ३०. जे भिक्खू ओसण्णं वाएति, वाएंतं वा सातिज्जति ॥ ३१. जे भिक्खू ओसण्णं पडिच्छति, पडिच्छंतं वा सातिज्जति ॥ ३२. जे भिक्खू कुसीलं वाएति, वाएंतं वा सातिज्जति ॥ ३३. जे भिक्खू कुसीलं पडिच्छति, पडिच्छंतं वा सातिज्जति ॥ ३४. जे भिक्खू णितियं वाएति, वातं वा सातिज्जति ॥ ३५. जे भिक्खू णितियं पडिच्छति, पडिच्छंतं वा सातिज्जति ॥ ३६. जे' भिक्खू संसत्तं वाएति, वाएंतं वा सातिज्जति ॥ ३७. जे भिक्खू संसत्तं पडिच्छति, पडिच्छंतं वा सातिज्जतितं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घातियं ॥
१. सं० पा० एवं पासत्थं असणं कुसीलं णितियं ।
२. आदर्शेषु संक्षिप्तपाठे 'संसत्त' पदं नैव लिखितं
Jain Education International
८०५
दृश्यते । 'संसत्त' सम्बन्धि सूत्रद्वयं पूर्वपद्धत्या स्वीकृतम् ।
For Private & Personal Use Only
www.jainelibrary.org