SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ बारसमो उद्देसो ७४५ २५. जे भिक्खू आसजुद्धाणि' वा' 'हत्थिजुद्धाणि वा उट्टजुद्धाणि वा गोणजुद्धाणि वा महिसजुद्धाणि वा सूकरजुद्धाणि वा चक्खु' 'दंसणपडियाए अभिसंधारेति, अभिसंधारेतं वा सातिज्जति ॥ २६. जे भिक्खू उज्जू हियाठाणाणि वा हयजूहियाठाणाणि वा, गयजू हियाठाणाणि वा चक्खु" "दंसणपडियाए अभिसंधारेति, अभिसंधारेंतं वा सातिज्जति ।। २७. जे' भिक्खू अभिसेयठाणाणि वा अक्खाइयठाणाणि वा माणुम्माणियठाणाणि वा महयाहय णट्ट-गीय-वादिय-तंती- तल-ताल-तुडिय-पडुप्पवाइयठाणाणि वा चक्खु" १. युद्धाणि ( ख ) सर्वत्र । चूर्णां भिन्नपदानि व्याख्यातानि सन्ति - हयो अश्वः तेषां परस्परतो युद्धं, एवमन्येषामपि । गजादयः प्रसिद्धा । शरीरेण विमध्यमः करटः, रक्तपाद: चटकः शिखिधूमवर्णः लावकः, अहिमादी प्रसिद्धा । शुत्रिगसम्पादिते पुस्तके पाठान्तरमिदम् - हय-गय-गोण- महिस- मेंढ कुक्कड - तित्तर- वट्ट लावग अहि- सूकर-लतानिजुद्धाणि वा । २. सं० पा० - आसजुद्वाणि वा जाव सूकरजुद्धाणि । ३. सं० पा० - चक्खु जाव साति । ४. गाऊज्जुया ( ख ); 'अ' प्रती सूत्रमिदमस्मिन् रूपे समुपलभ्यते - जे उज्जूहियाठाणाणि वा निज्जूहियाठाणाणि वा । भाष्येपि 'णिज्जूहितादि ठाणा ' ( ४१३४ ) इति उपलभ्यते । चूर्णो अन्येपि पाठभेदोस्ति —— गावीओ उज्जूहिताओ अडवित्तीओ उज्जुहिज्जति । अहवा गोसंखडी उज्जूहिगा भन्नति, गावीणं णिव्वेढणा परिमाणादि णिज्जूहिगा, वधुवर परिक्षणं तिमिहुज्जूहिया, वम्मियगुडएहिं हतेहि बलदरिसणा हयाणीयं गयेहि बलदरिसणा गयाणीयं, रहेहि बलदरिसणा रहाणीयं पाइक्कबलदरिसणा पाइक्काणीयं, चउसमवायो य अणियदरिसणं । चोरादि वा वज्यं णीणिज्जमाणं पेहाए । शुब्रिगसम्पादिते पुस्तके Jain Education International पाठान्तरमिदम् — उज्जूहियाणि वा निजूहियाणि वा मिहुजुहियाणि वा हयाणि ( हयाणियाणि) वा गयाणि ( गयाणियाणि) वा रहाणियाणि वा पायत्ताणियाणि वा अणियाणि वा अणियदंसणाणि वा एक्कं पुरिसं वज्भं नीयमाणं पेहाए । ५. सं० पा० - चक्खु जाव साति । ६. आचार चूलायां (१२।११) 'अभिसेयठाणाणि 'वा' इति पाठो नैव लभ्यते । शेषपाठः प्रस्तुत - सूत्रसदृशो विद्यते । चूणौ प्रायो भिन्न एव पाठो व्याख्यातोस्ति अक्खाणगादि आघादियं, एगस्स वलमाणं अन्नेण अणुमीयत इति माणुस्माणियं जहा धन्ने कंबलसंबला । अधवा-माणपोताओ माणुम्माणियं । विज्जादिएहिं रुक्खादी मिज्जतीति णेम्मं । अधवा -- णम्मं णट्ट सिक्खाविज्जंतस्स अंगाणि मिज्जति । गहियं कव्वा । अधवा वत्थपुप्फचम्मादिया भज्जं रुक्खादिभंगो दव्वविभागो वा । कलहो वातिगो जहा सिंघवीणं रायादीण वुग्गहो । पासा आदी जुया, सभादिसु अणेगविहा जणवाया । ७. अक्खाइया (क, ख, ग ) । ८. माणुस्माणिया (क, ख, ग ) । C. पडुप्पा (अ, क, ग) । १०. सं० पा० - चक्खु जाव साति । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy