SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ निसीहज्झयणं दसणपडियाए अभिसंधारेति, अभिसंधारेंतं वा सातिज्जति' । २८. जे भिक्खू डिंबाणि वा डमराणि वा खाराणि' वा वेराणि वा महाजुद्धाणि वा महासंगामाणि वा कलहाणि वा 'बोलाणि वा" चक्ख 'दंसणपडियाए अभिसं धारेति, अभिसंधारेतं वा° सातिज्जति ॥ २६. जे भिक्खू विरूवरूवेसु महुस्सवेसु" इत्थीणि वा पुरिसाणि वा थेराणि वा मज्झि माणि वा डहराणि वा-अणलं कियाणि वा सुअलंकियाणि वा गायंताणि वा वायंताणि वा पच्चंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा, विपुलं असणं पाणं वा खाइमं वा साइमं वा परिभाएंताणि वा परिभुजंताणि वा चक्खु 'दंसण पडियाए अभिसंधारेति, अभिसंधारेतं वा सातिज्जति। रूवासत्ति-पदं ३०. जे भिक्खू इहलोइएसु वा रूवेसु परलोइएसु वा रूवेसु दिढेसु वा रूवेसु अदिठेसु वा रूवेसु 'सुएसु वा रूवेसु असुएसु वा रूवेसु विण्णाएसु वा रूवेसु अविण्णाएसु १. चूणौं अतः परं 'कट्ठकम्माणि' इति सूत्रं अच्छंति । अहवा-अश्नुतंति भुजंतीत्यर्थः । व्याख्यातमस्ति । प्रस्तुतसूत्रस्य 'महयाहय' चोदमाणा गेंदुगादिसु रमते मज्जपानअंदोलगाइत्यादि पाठेपि अस्मिन्नेव सूत्रे व्याख्यातमस्ति दिसु ललते जलमध्ये क्रीडा, नष्टमृतादिषु -कटुकम्मं कोट्टिमादि, पुस्तकेषु च वस्त्रेषु वा । कंदणा, मोहनोब्भवकारिका क्रिया मोहणा पोत्थं, चित्तलेपा प्रसिद्धा, पूयादियं पुप्फमाला- मेहुणासेवणंता, सेसपदा गंथपसिद्धा। दिषु गंठिमं जहा आणंदपुरे, पुप्फपूरगादिवेढिमं ७. महामहेसु (ख)। प्रतिमा, पूरिमं स च कक्षुकादिमुकुट- ८. सं० पा०-चक्खु जाव साति । संबंधिसु वा संघाडिमं महदाख्यानकं वा ६. अतः परं भाष्ये सूत्रद्वयस्य सङ्कतो लभ्यतेमहताहतं । अहवा-महता शब्देन वादित्र- समवायादिठाणा, जत्तियमेत्ता उ आहिया सूत्ते । माहतं वाइता तंती, अन्यद्वा किंचित, हत्थत- चक्खुपडियाए तेसु, दोसा ते तं च बितियपदं । ४१३८॥ लाणं तालो कडंबादि, वादित्रसमुदयो त्रुटि:, विरूवरूवादि ठाणा, जत्तियमेत्ता उ आहिया सूत्ते । जस्स मुतिंगस्स घणसहसारिच्छो सद्दो सो चक्खुपडियाए तेसु, दोसा ते तं च बितियपदं । घणमुइंगो पटुणा सद्देण वाइतो सर्व एवेन्द्रि ४१३६॥ यार्थः चक्षुः । चूणौं च केवलं उत्तरवर्तिनः एकस्यैव सूत्रस्य २. भाष्ये चूणौं च एतत्सूत्रं नास्ति व्याख्यातम्, व्याख्यानमस्ति-अणेगरूवा विरूवरूवा, किन्तु आचारचूलायां (१२।१२) एतत्पाठ महंता महा महामहा, जत्थ महे बहु रयो जहा भेदेन सह लभ्यते। भंसुरुलाए । अहवा-जत्थ महे बहू बहुरया ३. खोराणि (ख); खराणि (ग)। मिलंति जहा सरक्खा सो बहुरयो भण्णति । ४. X (ख)। तालायरबहुला बहुणडा गलागलपुत्तपुज्जे ५. सं० पा०—चक्खु जाव साति । वेगडं भगा य बहुसढा अव्वत्तभासिणो बहुगा ६. चूणौं प्रस्तुतसूत्रस्य कानिचिद् भिन्नानि पदानि जत्थ महे मिलंति सो बहमिलक्खू महो, ते य व्याख्यातामि दृश्यन्ते-आसयंते सत्थावत्थाणि मिलक्खू दब्भभीलादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy