SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ ७४४ निसीहज्झयणं वा' दोणमहाणि वा, पट्टणाणि वा आगराणि वा संबाहाणि वा सण्णिवेसा णि वा, चक्खु •दंसणपडियाए अभिसंधारेति, अभिसंधारेतं वा° सातिज्जति ॥ २१. जे भिक्खू गाममहाणि वा' •णगरमहाणि वा खेडमहाणि वा कब्बडमहाणि वा, मडंबमहाणि वा दोणमुहमहाणि वा पट्टणमहाणि वा आगरमहा णि वा संबाहमहाणि वा° सण्णिवेसमहाणि वा चक्खु 'दंसणपडियाए अभिसंधारेति, अभिसंधारेतं वा° सातिज्जति ॥ २२. जे भिक्खू गामवहाणि वा •णगरवहाणि वा खेडवहाणि वा कब्बडवहाणि वा मडंबवहाणि वा दोणमुहवहाणि वा, पट्टणवहाणि वा आगरवहाणि वा संबाहवहाणि वा° सण्णिवेसवहाणि वा चक्ख 'दंसणपडियाए अभिसंधारेति, अभिसंधा रेतं वा० सातिज्जति ॥ २३. जे भिक्खू गामपहाणि वा •णगरपहाणि वा खेडपहाणि वा कब्बडपहाणि वा मडंबपहाणि वा दोणमह पहाणि वा पट्टणपहाणि आगरपहाणि वा संबाहपहाणि वा सण्णिवेसपहाणि वा चक्खु 'दंसणपडियाए अभिसंधारेति, अभिसंधारेतं वा° सातिज्जति ।। २४. जे भिक्ख आसकरणाणि वा हत्थिक रणाणि वा" 'उट्टकरणाणि वा गोण करणाणि वा महिसकरणाणि वा सूकरकरणाणि वा चक्खु२ 'दंसणपडियाए अभिसंधारेति, अभिसंधारेंतं वा सातिज्जति ।। १. चूणौं अतः परं 'आगर पट्टण दोण्णिमुह आसम रायहाणी। सण्णिवेस संबाह घोस णेगम अंसिया पुडाभेयण २. सं० पा०-चक्खु जाव साति । रायहाणी' एतानि पदानि व्याख्यातानि ३. सं० पा०—गाममहाणि वा जाव सण्णिवेस । सन्ति-सुवण्णादि आगरो, पट्टणं दुविहं- ४. सं० पा०-चक्खु जाव साति । जलपट्टणं थलपट्टणं च, जलेण जस्स भंडमा- ५. सं० पा०-गामवहाणि वा जाव सण्णिवेस । गच्छति तं जलपट्टणं इतरं थलपट्टणं, दोणि ६. सं० पा०-चक्खु जाव साति । मुहा जस्स तं दोण्णिमुहं जलेण वि थलेण वि ७. गामदहाणि (अ)। भंडमागच्छति, आसमं णाम तावसमादीणं, ८. सं० पा०—गामपहाणि वा जाव सण्णिवेस। सत्थवासणत्थाणं सण्णिवेसं, गामो वा पिंडितो . सं० पा०-चक्खु जाव साति । सन्निविट्रो, जत्तागतो लोगो सन्निविट्रो सण्णि- १०. अस्य सूत्रस्य स्थाने आचारचूलायां (१२।८) वेसं भण्णति, अण्णत्थ किसि करेत्ता अन्नत्थ विस्तृतः पाठो विद्यते । वोद वसंति तं संबाहं भण्णति । घोसं गोउलं, ११. सं० पा०-हत्थिकरणाणि वा जाव मुकरवणियवग्गो जत्थ वसति तं णेगम, अंसिया करणाणि । गामततियभागादी, भंडगा धण्णा जत्थ १२. सं० पा०-चक्खु जाव साति । भिज्जति तं पुडाभेयणं, जत्थ राया वसति सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy