SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ बारसमो उद्देसो ७४३ मणिकम्माणि वा सेलकम्माणि वा गंथिमाणि वा 'वेढिमाणि वा" पूरिमाणि वा संघातिमाणि वा पत्तच्छेज्जाणि वा विहाणि वा वेहिमाणि वा चक्खुदंसणपडियाए अभिसंधारेति, अभिसंधारेंतं वा सातिज्जति ॥ १८. जे भिक्ख वप्पाणि वा फलिहाणि वा उप्पलाणि वा पल्ललाणि वा उज्झराणि वाणिज्राणि वा वावीणि वा पोक्खराणि वा दीहियाणि वा 'गुंजा लियाणि वा" सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा चक्खु" "दंसणपडियाए अभिसंधारेति, अभिसंधारेतं वा सातिज्जति ॥ १६. जे भिक्खू कच्छाणि वा गहणाणि वा णूमाणि वा वणाणि वा वणविदुग्गाणि वा पव्वयाणि वा पव्वयविदुग्गाणि वा चक्खु' 'दंसणपडियाए अभिसंधारेति, अभिसंधातं वा सातिज्जति ॥ २०. जे भिक्खू गामाणि वा नगराणि वा खेडाणि वा कब्बडाणि वा मडंबाणि' १. x ( अ ) । २. विविहाणि ( क, ख, ग ) । ३. चूण अस्य सूत्रस्य 'वप्पाणि वा फलिहाणि वा' एते द्वे पदे व्याख्याते स्तः । अन्यः सर्वोपि व्याख्यातः पाठः स्वीकृतसूत्राद् भिन्नोस्ति — वप्पो केदारो, परिहा खातिया, नगरादिसु पागारो, रन्नो दुवारादिसु तोरणा, जगरदुवारादिसु अग्गला, तस्सेव पासगो रहसंठितो पासातो, पव्वयसंठितं उवरुवरिभूमिया हि वट्टमाणं कूडागारं कूडेवागारं कूडागारं पर्वते कुट्टितमित्यर्थः । णूमगिहं भूमिघरं रुक्खो च्चिय गिहागारो रुक्खगिहं, रुक्खे वा घरं कडं, पर्वतः प्रसिद्धः, मंडवो वियड, धूमः प्रसिद्धः, पडिमा गिहं चेतियं, लोहारकुट्टी आवेसणं, लोगसमवायठाणं आयतणं, देवकुलं पसिद्धं सद्भ्यः स्थानं सभा, गिम्हादिसु उदगप्पदाणठाणं पवा, जत्थ भंडं अच्छति तं पणियहिं, जत्थ विक्काइ सा साला । अहवा सकुड्डं गिहं, अकुड्डा साला, एवं जाणसालाओ वि, जाणा सिविगादि जत्थ णिक्खत्ता, गुहा प्रसिद्धा, एवं दब्भो पव्वगो विदन्भसारिच्छो, इंगाला जत्थ डज्भंति, कट्ठा Jain Education International जत्थ फट्टंति, घडिज्जति वा, सवसयणं सुसाणं गिरिगुहा कंदरं, असिवसमणद्वाणं संति, सेलो पव्वतो, गोसादि ठाणं उवद्वाणं भवणागारं वणराय मंडियं भवणं, ते चेव वणविवज्जियं गिहं चक्खुरिन्द्रियप्रीत्यर्थं दर्शनप्रतिज्ञया गच्छति । ४. X ( क, ख, ग ) । ५. सं० पा० - चक्खु जाव साति । ६. दहाणि ( ख ) । ७. अतोग्रे चूण अनेकानि पदानि व्याख्यातानि सन्ति - कूवो अगडो, तडाग दहणदि पसिद्धा, समवृता वापी, चातुरस्सा पुक्खरणी, एताओ चेव दीहियाओ, दीहिया सारणी वावि पुक्खरणीओ वा मंडलिसंठियाओ, अन्नोन्नकवाडसंजुत्ताओ गुंजालिया भन्नंति । अन्ने भांति - णिक्का अणेगभेदगता गुंजालिया। सरपंती वा एगं महाप्रमाणं सधैं, ताणि चैव बहूणि पंतीठियाणि पत्तेयवाहुजु - ताणि सरपंती, ताणि चेव बहूणि अन्नोन्नकवाड संजुत्ता णि सरसरपंती । ८. सं० पा० - चक्खु जाव साति । ६. मंडवाणि (अख) | For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy