SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ ७४२ निसीहज्झयणं । पीढगं वा" परवत्थेणोच्छण्णं अहिछेति, अहिद्रुतं वा सातिज्जति ।। णिग्गंथी संघाडि-पदं ७. जे भिक्खू णिग्गंथीए' संघाडि अण्णउत्थिएण वा गारथिएण वा सिव्वावेति, सिव्वावेंतं वा सातिज्जति ॥ थावरकायसमारंभ-पदं ८. जे भिक्ख पुढवीकायस्स' कलमायमवि समारंभति, समारंभंतं वा सातिज्जति ॥ ६. एवं •आउक्कायस्स वा तेउकायस्स वा वाउकायस्स वा वणप्फइकायस्स वा कलमायमवि समारंभति, समारंभंतं वा सातिज्जति ॥ रुक्खारोहण-पदं १०. जे भिक्खू सचित्तरुक्खं दुरुहति, दुरुहंतं वा सातिज्जति ।। गिहि-पदं ११. जे भिक्खू गि हिमत्ते भुंजति, भुजंतं वा सातिज्जति ॥ १२. जे भिक्खू गिहिवत्थं परिहेति, परिहेंतं वा सातिज्जति ॥ १३. जे भिक्खू गिहिणिसेज्जं वाहेति, वाहतं वा सातिज्जति ॥ १४. जे भिक्खु गिहिति गिच्छं करेति, करेंतं वा सातिज्जति ।। पुरेकम्म-पदं १५. जे भिक्ख पुरेकम्मकडेण हत्थेण वा मत्तेण वा दवीए वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ १६. जे भिक्ख 'गिहत्थाण वा अण्णउत्थियाण वा' सीओदग-परिभोईण' हत्थेण वा 'मत्तेण वा दवीए वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा •पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ चक्खुदंसणपडिया-पदं १७. जे" भिक्खू कट्टकम्माणि वा चित्तकम्माणि वा पोत्थकम्माणि वा दंतकम्माणि वा १. ४ (अ)। ६. सं० पा०-असणं वा ४ जाव सातिज्जति । २. निग्गंथीणं (अ)। १०. एतत्सूत्रं चूणौं 'अभिसेयठाणाणि वा अक्खा३. पुढविकायं (ख, ग)। इयठाणाणि वा' (२७) इति सूत्रानन्तरं ४. सं० पा०–एवं जाव वणप्फइकायस्स । व्याख्यातमस्ति । आचारचूलायां (१२।१) एष ५. पुरकम्मकडेण (अ, ग); पुराकम्मकडेण (ख)। एव क्रमो विद्यते, योस्माभिरादर्शानुसारेण ६. ४ (अ,क)। स्वीकृतः । प्रस्तुतसूत्रस्य चूणौं–'पत्तच्छेज्जाणि ७. परिभोयेण (क); परिभोगेण (ख); परि- वा विहाणि वा वेहिमाणि वा' एतानि पदानि ___ भोयण (ग)। व्याख्यातानि न सन्ति । द्रष्टव्यं २७ सूत्रस्य ८. सं. पा०-हत्थेण वा जाव भायणेण । अन्तिमपादटिप्पणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy