SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ नवमो उद्देसो आणा अणुपालिया भवइ' ॥ संखादत्तिय पदं ४२. संखादत्तियस्स' णं ' भिक्खुस्स पडिग्गहधारिस्स" जावइयं जावइयं केइ अंतो पडिहंसि उवित्ता' दलज्जा' तावइयाओ ताओ' दत्तीओ वत्तव्वं सिया, तत्थ से इ छव्वेण वा दूसएण वा वालएण' वा अंतो पडिग्गहंसि उवित्ता दलएज्जा, 'सव्वा विणं सा "एगा दत्ती वत्तव्वं सिया । तत्थ से बहवे भुंजमाणा सव्वे ते सयं पिंडं डिग्गहंसि उवित्ता दलएज्जा, सव्वा वि णं सा एगा दत्ती वत्तव्वं सिया || ४३. संखादत्तियस्स" णं भिक्खुस्स पाणिप डिग्ग हियस्स" जावइयं - जावइयं केइ अंतो पाणिसि उवित्ता दलएज्जा तावइयाओ ताओ दत्तीओ वत्तव्वं सिया । तत्थ से केइ छव्वेण वा दूसएण वा वालएण वा अंतो पाणिसि उवित्ता दलएज्जा, सव्वा वि णं साएगा दत्ती वत्तव्वं सिया । तत्थ से बहवे भुंजमाणा सब्वे ते सयं पिंडं अंतो १. ४१ सूत्रानन्तरं 'ग' प्रती शुब्रिगसम्पादितप्रस्तुतसूत्रसंस्करणे च सूत्रचतुष्टयं दृश्यते, यथा - सागारियनायए सिया सागारियस्स एमवगडाए एगदुवारा एगनिक्खमण एवेसाए सागारियस एगवयू सागारियं च उवजीवइ तम्हा दावए नो से कप्पइ पडिगात्तए । सागारियनायए सिया सागारियस्स एगवगडाए गदुवारा एगनिक्खमणपवेसाए सागारियस्स अभिनिवयू सागारियं च उवजीवइ तम्हा दावए नो से कप्पइ पडिगाहेत्तए । सागारियनायए सिया सागारियस्स अभिनिव्यगडाए अभिनिदुवाराए अभिनिक्खमणपवेसाए सागारियस एगवयू तम्हा दावए नो से कप्पर पsिगात्तए । सागारियनायए सिया सागारियस्स अभिनिव्वTere अभिनिदुवारा अभिनिक्खमणपवेसाए सागारियस अभिनिवयू तम्हा दावए नो से कप्प पडगात्तए । २. 'क, ता' संकेतितादर्शयोरेतत् सूत्रं संक्षिप्तं विद्यते - संखादत्तियस्स णं भिक्खुस्स पडिग्गहधारिस्स जावतियं २ परोपडिग्गहंसि दलयति तावत्तियाओ सेसे परो छव्वेण वा चेलेण वा सुप्पेण वा साहट्टु दलयति सव्वा सा एगा Jain Education International ६५१ दत्ती । ३. भिक्खुस्स पडिग्गघारिस्स पिंडवायपडियाए अणुवि x ( मट्ट) । ४. उवइत्तु (ग, जी, शु) । ५. दलेज्जा ( ग ) । For Private & Personal Use Only गाहावतिकुलं (ख) ; ६. x (शु) । ७. छप्पण (ख, ग, जी, शु) । ८. चालण ( ख ) । ६. सावि णं सा (ग, जी, शु), सापि णमिति वाक्यालङ्कारे (मवृ) । १०. 'क, ता' संकेतितादर्शयोरेतत् सूत्रं संक्षिप्तं विद्यते - संखादत्तियस्स णं भिक्खुस्स पाणिपडि. गहियस्स जावतियं जावतियं परो पाणिसि दलयति तावइयाओ तावइयाओ दत्तीओ सेसे परो छव्वेण वा चेलेण वा सुप्पेण वा साहट्टु दलयति सव्वा सा एग दत्ती । 'ग' प्रतो च पाठसंक्षेपः एवमस्ति - पाणिपडिग् गहियस्स वि एवं चैव वत्तव्वं नवरं अंतो पाणिसि उवित्ता दलज्जा । ११. हियस्स गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स ( ख ) । www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy