SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ ६५० ववहारी मेणं पारे । अभोच्चा आरुभइ सोलसमेणं पारेइ" । जाए' मोए आईयव्वे, दिया आगच्छ' आईयव्वे, राई' आगच्छइ नो आईयव्वे, सपाणे' आगच्छइ नो आईयव्वे, अप्पाणे आगच्छ आईयव्वे, सबीए आगच्छइ नो आईयव्वे, अबीए आगच्छइ आईयव्वे, ससणिद्धे आगच्छइ नो आईयव्वे, अससणिद्धे आगच्छइ आईयव्वे, ससरक्खे आगच्छइ नो आईयव्वे, अससरक्खे आगच्छइ आईयव्वे | जाए' मोए आईव्वे तं जहा - अप्पे वा बहुए वा । एवं खलु एसा खुड्डिया मोयपडिमा अहासुत्त ● अहाकप्पं अहामग्गं अहातच्च सम्मं कारण फासिया पालिया सोहिया तीरिया ट्टा आणा अणुपालिया भवइ ॥ ४१. महल्लियणं मोयपडिमं पडिवन्नस्स अणगारस्स कप्पइ से पढमस रदकालसमयं सि वा चरिम निदाहकालसमयंसि वा बहिया गामस्स वा जाव सन्निवेसस्स वा वणंसि वा वणविदुग्गंसि वा पव्वयंसि वा पव्वयविदुग्गंसि वा । 'भोच्चा आरुभइ सोलसमेणं पारे । अभोच्चा आरुभइ अट्ठारसमेणं पारेइ" । जाए मोए आईयव्वे", दिया आगच्छइ आईयव्वे, राई आगच्छइ नो आईयव्वे, सपाणे आगच्छइ नो आईयव्वे, अप्पाणे आगच्छइ आईयव्वे, सबीए आगच्छइ नो आईयव्वे, अबीए आगच्छइ आईयव्वे, ससणिद्धे आगच्छइ नो आईयव्वे, अससणिद्धे आगच्छइ आईयव्वे, ससरक्खे आगच्छइ नो आईयव्वे, अससरक्खे आगच्छइ आईयव्वे, जाए मोए आईयव्वे, तं जहा—अप्पे वा बहुए वा । एवं खलु एसा महल्लिया मोयपडिमा अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्मं कारण फासिया पालिया सोहिया तीरिया किट्टिया १. 'क, ता' संकेतितादर्शयोः चिन्हाङ्कितः पाठः अग्रेतन, क्षु विद्यते । २. जाए जाए (क, ख, जी, ता, शु) । ३. आवीतव्वे सिया ( क ) ; आइयव्वे ( ख ) ; आतीयव्वे ( ग ) ; आतीतव्वे सिया (ता ) सर्वत्र | ४. अतः परवर्ती पाठो वृत्तौ नास्ति व्याख्यातः । शुब्रिगसम्पादित संस्करणे पि नास्ति । 'ग' प्रतौ 'आगच्छइ आईयव्वे' अतः परवर्ती पाठो नैव विद्यते । ५. रति (क, ता ) । ६. सपाणे मत्ते (ख, जी ) सर्वत्र । ७. अतोग्रे 'क, ता' संकेतितादर्शयोः भिन्ना पाठसरणिरस्ति - भोच्चा आरुभति चोद्दसमेण णिट्ठाइ अभोच्चा आरुभति सोलसमेण णिट्ठाइ एवं खलु एसा खुड्डिया मोयपडिमा अहासुत्तं Jain Education International जाव अणुपालिया भवति । ८. जाए जाए ( ख ) । ६. सं० पा० - अहासुत्तं जाव अणुपालिया । १०. 'क, ता' संकेतितादर्शयोः चिन्हाङ्कितः पाठः अग्रेतपङ क्षु विद्यते । ११. अतोग्रे 'क, ता' संकेतितादर्शयोः भिन्ना पाठसरणिरस्ति -- सिया दिया आगच्छद आतीतव्वे सिया रत्तिं आ णो आतीतव्वे सिया सपाणे आ णो मातीतव्वे सिया अपाणे आ आतीतव्वे सिया सबीए आगच्छइ णो आतीतव्वे सिया अबीए आ आतीतव्वे भोच्चा आरुभति सोलमेण णिट्ठाइ अभोच्चा आरुहइ अट्ठारसमेण गिट्ठाइ एवं खलु एसा महाल्लिया मोयपडिमा महासुतं जाव अणुपालिया भवति । 'ख' प्रतो पाठसंक्षेपो दृश्यते - आइयव्वे तह चेव आणाए अणुपालिया भवइ । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy