SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ ६५२ ववहारो पाणिसि उवित्ता दलएज्जा, सव्वा वि णं सा एगा दत्ती वत्तव्वं सिया ॥ पिडेसणा-पदं ४४. तिविहे' उवहडे पण्णत्ते, तं जहा–'सुद्धोवहडे फलिओवहडे" संसट्ठोवहडे ।। ४५. तिविहे ओग्गहिए पण्णत्ते, तं जहा--जं च ओगिण्हइ, जं च साहरइ, जं च आसगंसि पक्खिवइ ‘एगे एवमाहंसु ॥ ४६. एगे पुण एवमाहंसु दुविहे ओग्गहिए पण्णत्ते, तं जहा--जं च ओगिण्हइ, जं च आसगंसि पक्खिवइ ।। -त्ति बेमि ॥ १.क, ता' संकेतितादर्शयोः एतत् सूत्रं इत्थमस्ति -तिविहे उवहिए पं तं सुद्धोवहिए फलोवहिए संसट्ठोवहिए। २. फलिओवहडे सुद्धोवहडे (ख, ठाणं ३।३७६) । ३. X (क, ता)। ४. 'क, ता' संकेतितादर्शयोः एतत् सूत्रं नैवदृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy