SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ ५०४ पज्जोसवणाकप्पो णिज्जरोमराइं नाभीमंडलविसाल सत्थजघणं करयल-माइय-पसत्थतिवलियमझ' नाणामणिरयण-कणगविमल-महातव णिज्जाहरणभूसणविराइयमंगुवंगि' हारविरायंत-कुंदमालपरिणद्ध-जललितथणजुयल विमलकलसं आइय-पत्तियविभूसिएणं' सुभगजालुज्जलेणं मुत्ताकलावएणं उरत्थ-दीणारमालय-विर इएणं' कंठमणिसुत्तएण य कुंडलजुयलुल्लसंत-अंसोवसत्त-सोभंतसप्पभेणं सोभागुणसमुदएणं आणणकुडं बिएणं कमलामलविसालरमणिज्जलोयणं कमलपज्जलंतकरगहियमक्कतोयं लीलावाय-कयपक्खएणं सुविसद-कसिण-घणसण्ह-लंबंतकेसहत्थं पउमद्दहकमलवासिणि सिरि भगवई पेच्छइ हिमवंतसेलसिहरे दिसागइंदोरुपीवर कराभिसिच्चमाणि ॥ २५. तओ पुणो सरसकुसुम-मंदारदाम-रमणिज्जभूयं चंपगासोग-पुण्णाग-नाग-पियंगु सिरीस-मोग्गर-मल्लिया-जाइ-जूहियंकोल्ल-कोज्ज-कोरिंट-पत्तदमणय-णवमालियबउल-तिलय-वासंतिय-पउमुप्पल-पाडल-कुंदाइमत्त-सहकारसुरभिगंधि अणुवममणोहरेणं गंधेणं दस दिसाओ वि वासयंतं सव्वोउयसुरभिकुसुममल्ल-धवलविलसंतकंतबहुवण्णभत्तिचित्तं छप्पयमहुयरिभमरगण-गुमुगुमायंत-मिलतगुंजंतदेसभागं दामं पेच्छइ नभंगणतलाओ ओवयंतं ॥ २६. ससि च गोखीर-फेण-दगरय-रययकलसपंडुरं सुभं हिययनयणकंतं पडिपुण्णं तिमिर निकर-घणगहिर'-वितिमिरकरं पमाणपक्खंत-रायलेहं कुमुदवणविबोहयं निसासोभगं सुपरिमट्ठदप्पणतलोवमं हंस-पडु-वण्णं जोइसमुहमंडगं तमरिपुं मयणसरापूर समुद्ददगपूरगं, दुम्मणं जणं दइयवज्जियं पायएहिं सोसयंतं, पुणो सोम्मचारुरूवं पेच्छइ सा गगणमंडल-विसाल-सोम्म-चंकम्ममाणतिलगं रोहिणी-मण-हियय वल्लहं देवी पुण्णचंदं समुल्लसंतं ।। २७. तओ पुणो तमपडल-परिप्फुडं चेव तेयसा पज्जलंतरूवं रत्तासोगपगास-किसय-सग मह-गुंजद्धरागसरिसं कमलवणालंकरणं, अंकणं जोइसस्स, अंबरतलपईवं हिमपडल-गलग्गहं गहणोरुनायगं रत्तिविणासं उदयत्थमणेसु महुत्तसुहदसणं दुन्निरिक्खरूवं रत्तिमुद्धायंत -दुप्पयारपमद्दणं सीयवेगमहणं पेच्छइ मेरुगिरिसययपरियट्टयं विसालं सूरं रस्सीसहस्सपयलियदित्तसोहं ।। २८. तओ पुणो जच्चकणगलट्ठिपइट्ठियं समूहनील-रत्त-पीय-सुक्किल-सुकुमालुल्लसिय १. तिवलीय० (पु)। २. विराइयंगमंगि (पु)। ३. विभूसिएण य (पु)। ४. विराइएणं (ख, ग, घ)। ५. मोग्गरग (क, ग, पु)। ६. घणगुहिर (क, घ)। ७. सोम० (क, ख, ग, घ)।। ८. रत्तिसुद्धांत (ख, ग, घ, अ); रत्तिमुद्धंत (क, अपा); मकारस्यालाक्षणिकत्वादुद्धावतः उच्छृखलान् ल्प (क० कि०)। ६. सुक्किल्ल (क, पु)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy