________________
पज्जोसवणाकप्पो
५०५ मोरपिच्छकयमद्धयं,' 'धयं अहियसस्सिरीयं" फालिय-संखंक-कुंद-दगरय-रयय कलसपंडुरेण मत्थयत्थेण सीहेण रायमाणेण रायमाणं, भेत्तुं गगणतलमंडलं चेव ववसिएणं पेच्छइ सिवमउयमारुयलयाहयपकंपमाणं अतिप्पमाणं जणपिच्छणिज्ज
रूवं ॥ २६. तओ पुणो जच्चकंचणु ज्जलंतरूवं निम्मलजलपुण्णमुत्तमं दिप्पमाणसोहं कमलकलाव
परिरायमाणं पडिपुण्णय-सव्वमंगलभेय-समागम पवर रयण-परायंत-कमल ट्ठियं नयणभूसणकरं पभासमाणं सव्वओ चेव दीवयंतं सोमलच्छी-निभेलणं सव्वपावपरिवज्जियं सुभं भासुरं सिरिवरं सव्वोउयसुरभिकुसुम-आसत्तमल्लदामं पेच्छइ
सा रयय-पुण्णकलसं ॥ ३०. 'तओ पुणो" रविकिरणतरुण'-बोहियसहस्सपत्त-सुरहितर-पिंजरजलं जलचर-पह
गर-परिहत्थग-मच्छपरिभज्जमाणजलसंचयं महंतं जलंतमिव कमल-कुवलय-उप्पलतामरस-पुंडरीय-उरु-सप्पमाण-सिरिसमुदएहिं रमणिज्जरूवसोभं पमुइयंतभमरगणमत्तमहकरिगणोक्करोलिज्झमाणकमलं कादंबग-बलाहग-चक्काक'-कलहंस-सारसगव्वियसउणगणमिहुणसे विज्जमाणसलिलं पउमिणिपत्तोवलग्ग-जलबिदुनिचयचित्तं'
पेच्छइ सा हिययणयणकंतं पउमसरं नाम सरं सररुहाभिरामं ॥ ३१. तओ पुणो चंदकिरणरासि-सरिससिरिवच्छसोहं चउगमण-पवड्ढमाणजलसंचयं
चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं पडुपवणाहय-चलियचवलपागडतरंगरंगतभंगखोखुब्भमाण-सोभंत निम्मल उक्कडउम्मी-सहसंबंधधावमाणोनियत्त -भासरतराभिरामं महामगर-मच्छ-तिमि-तिमि गिल-निरुद्ध-तिलितिलियाभिघाय-कप्पूरफेणपसर-महानईतुरियवेगमागयभमगंगावत्त" - गुप्पभाणुच्चलंत - पच्चोनियत्त-भम
माणलोलसलिलं पेच्छइ खीरोयसागरं सरयरयणिकर-सोम्मवयणा ।।। ३२. तओ पुणो तरुणसूरमंडलसमप्पभं दिप्पमाणसोभं उत्तमकंचणमहामणिसमूह-पवर
तेयअट्टसहस्सदिप्पंत नहप्पईवं कणगपयरलंबमाणमुत्तासमुज्जलं" जलंतदिव्वदामं ईहामिग-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभ- चमर - संसत्तकंजरवणलय-पउमलय-भत्तिचित्तं गंधव्वोपवज्जमाण-संपुण्णघोसं निच्चं सजलघणविउलजलहर-गज्जियसद्दाणुणादिणा देवदंदुहिमहारवेणं सयलमविजीवलोयं पूरयंत"
१. मोरपिछ० (पु)। २. ४ (ख, ग, घ, पु)। ३. पडिपुण्ण (घ, पु)। ४. पुण (क, ख, ग)। ५. रवितरुणकिरण (घ)। ६. समुदएणं (क, ख, ग, घ)। ७. लिब्भमाणकमलं (क, ग, पु)। ८. चक्क (क, ख, ग, घ)।
६. जलबिंदुमुत्तचित्तं च (पु)। १०. सहस्स० (अपा)। ११. वेगसमागय (पु)। १२. सारय० (क, ख, घ)। १३. X (पु)। १४. पलंबमाण० (पु) । १५. पपूरयंतं (पु)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org