________________
पज्जोसवणाकप्पो
२१. तए' णं सा तिसला खत्तियाणी तप्पढमयाए तओय'-चउदंतमसिय-गलियविपुल
जलहर-हारनिकर-खीरसागर-ससंककिरण-दगरय-रययमहासेलपंडुरतरं समागयमहुयर-सुगंधदाण-वासिय-कवोलमूलं देवरायकुंजरं वरप्पमाणं पेच्छइ सजलघणविपुल
जलहरगज्जिय-गंभीरचारुघोसं इमं सुभं सव्वलक्खणकयंबियं वरोरु ॥ २२. तओ पुणो धवलकमल-पत्तपयराइरेग-रूवप्पभं पहा-समुदओवहारेहिं सव्वओ चेव
दीवयंत अइसिरिभरपिल्लणा-विसप्पंत-कंत-सोहंत-चारुककुहं तणु सुइ'-सुकुमाललोम-निद्धच्छविं थिर-सुबद्ध-मंसलोवचिय-लट्ठ-सुविभत्त-सुंदरंग पेच्छइ घणवट्ट-लट्ठउक्किट्ठ-तुप्पग्गतिक्खसिंगं दंतं सिवं समाण-सोभंत-सुद्धदंतं वसभं अमियगुण
मंगलमुहं ।। २३. तओ पुणो हारनिकर-खीरसागर-ससंककिरण-दगरय-रययमहासेलपंडुरगोरं
रमणिज्ज-पेच्छणिज्जं थिर-लट्ठ-पउठं वट्ट-पीवर-सुसिलिट्ठ-विसिट्ठ-तिक्खदाढा-विडंबियमहं परिकम्मियजच्चकमलकोमल-पमाणसोभंत-लट्ठ-ओठं रत्तुप्पलपत्त-मउयसुकुमालतालु-निल्ला लियग्गजीहं मूसागयपवरकणगताविय-आवत्तायंतवट्टविमलतडि-सरिसनयणं विसालपीवरवरोरु पडिपुण्णविमलखंधं मिउ-विसय-सुहमलक्खणपसत्थ-वित्थिण्ण-केसराडोवसोहियं ऊसिय-सुनिम्मिय-सुजाय-अप्फोडियनंगूलं सोम्मं सोम्माकारं लीलायंतं नहयलाओ ओवयमाणं नियगवयणमइवयंतं
पेच्छइ सा" गाढतिक्खनहं सीहं वयणसिरीपल्लवपत्तचारुजीहं ॥ २४. तओ पुणो पुण्णचंदवयणा उच्चागय-ठाण-लट्ठ-संठियं पसत्थरूवं सुपइट्ठिय-कणग
कुंभ-सरिसोवमाण-चलणं अच्चुण्णय-पीण-रइय-मंसल-उन्नय-तणु-तंब-निद्धनहं कमलपलास-सुकुमालकरचरण-कोमलवरंगुलि कुरुविंदावत्तवट्टाणुपुव्वजंघं निगूढजाणुं गयवरकरसरिसपीवरोरु चामीकररइयमेहलाजुत्त-कंत-विच्छिन्नसोणिचक्कं जच्चंजण-भमर-जलयपकर-उज्जु यसम-संहिय-तणुय-आदेज्ज-लडह-सुकुमाल-मउय-रमपडिबुद्धा ८॥ एक्कं च णं महं महिंदकुंभ १. 'ता' संकेतितादर्श २१-३५ एतानि सूत्राणि वरकमलपइट्ठाणं सुरभिवरवारिपुन्नं पउमुप्पल- नैव दृश्यन्ते । पिहाणं आविद्धकंठेगुणं जाव पडिबुद्धा ॥ २. तओ (क) : 'ततौजाः' इत्यर्थः । इक्कं च णं महं पउमसरं बहुउप्पलकुमुयन- ३. तणुसुद्ध (क, ख, घ) । लिणसयवत्तसहस्सवत्तकेसरफुल्लोवचियं सुमिणे ४. उक्किट्ठविसिट्ठ (पु)। पासित्ता णं पडिबुद्धा १०॥ एक्कं च णं सागरं ५. 'पुंडरंगं (क) । वीईतरंगउम्मीपउर सुमिणे पासित्ता णं पडि- ६. 'प्पमाण० (क); भाइयसोभंत (पु) । बुद्धा ११॥ एक्कं च णं महं विमाणं दिव्व- ७. रत्तोप्पलपत्त (1)। तुडियसहसंपणद्दियं सुमिणे पासित्ता णं पडि- ८. तडिविमल (क, ख, ग, घ)। बुद्धा १२॥ एक्कं च णं महं रयणुच्चयं सव्व- ६. 'विशद' इत्यर्थः । रयणामयं समिणे पासित्ता णं पडिबद्धा १३॥ १०. विच्छिन्न (क, ग, घ, पू)। एक्कं च णं महं जलणसिहं निद्धमं सुमिणे ११. एतत् कर्तृपदं क्वचिदेव दृश्यते पासित्ता णं पडिबुद्धा १४॥
१२. कणकमयकुंभ (क) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org