SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ पज्जोसवणाकप्पो सचित्तकम्मे, बाहिरओ.दूमिय-घट्ट-मछे विचित्त-उल्लोयतले मणिरयण-पणासि यंधयारे बहुसम-सुविभत्त-भूमिभागे पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारक लिए कालागरु-गवरकुंदुरुक्क-तुरुक्क-डज्झतधूव'-मघमघेतगंधुद्धयाभिरामे सुगंधवरगंधगंधिए' गंधवट्टिभए, तंसि तारिसगंसि सयणिज्जंसि-सालिंगणवट्टिए' उभओ बिब्बोयणे उभओ उन्नए मज्झे णय-गंभीरे गंगापुलिणवालुय'-उद्दालसालिसए ओयविय-खोमियदुगुल्ल पट्टपडिच्छन्ने सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणग-रूय-बूर-नवणीय-तूलफासे सुगंधवरकुसुमचुण्ण-सयणोवयारक लिए पुव्वरत्तावरत्त-कालसमयंसि सुत्तजागरा ओहीरमाणी-ओहीरमाणी इमेयारूवे ओराले जाव' चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तं जहा गय वसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभं । पउमसर सागर विमाणभवण रयणुच्चय सिहि च ॥ १. उल्लोयचिल्लियतले (क); उल्लोयचित्तियतले रत्तुप्पलपत्तपउमनिल्लालियग्गजीहं वट्टपडिपुन्न(ख, घ); उल्लोलचिल्लियतले (ग)। पसत्थनिद्धमहुगुलियपिंगलक्खं पडिपुन्नविउल२. धूव (ता)। सुजायखंधं निम्मलवरकेसरधरं सासियसुणि३. सुगंधवरगंधिए (क, ख, ग, घ, ता)। म्मियसुजायअप्फोडियनंगूलं सोमं सोमाकारं ४. अतः 'तूलफासे' इति पदपर्यन्तं 'ता' प्रतौ लीलायंतं जंभायंतं गयणतलाओ ओपयमाणं भिन्ना वाचना दृश्यते - दुहतो उन्नते मज्झे णत- सिंहं अभिमुहं मुहे पविसमाणं पासित्ता णं गंभीरे सालिगणपट्टए गंगापुलिणवालुतोद्दाल- पडिबुद्धा १।। एक्कं च णं महं पंडरं धवलं सालिसए सुविरइयरयत्ताणे ओयवितखोमिग- सेयं संखउलविमलसन्निकासं वट्टपडिपुन्नकन्न दुग्गलपट्टपलिछण्णे रत्तंसुअसंवुते सुरम्मे आयी. पसत्थनिद्धमहुगुलियपिंगलक्खं अब्भुग्गयमल्लिणगरूवबूरणवणीततूलफासे मउए । याधवलदंतं कंचणकोसीपविट्रदंतं आणामिय५. वालुया (क, ख, ग)। चावरुयिलसंविल्लियग्गसोंड अल्लीणपमाण६. तोयविय (पु)। जुत्तपुच्छे सेयं चउदंतं हत्थिरयणं सूमिणे ७. आईणग (ख, ग, घ); आयीणग (पू)। पासित्ता णं पडिबुद्धा २॥ एक्कं च णं महं ८. तूल तुल्लफासे (क) : तूलफासे मउए (ग) । पंडरं धवलं सेयं संखउलविउलसन्निकासं वट्ट६. x (पु); प० ४। । पडिपुन्नकंठं वेल्लियकक्कडच्छं विसमुन्नयवस१०. मुनि पुण्यविजयजी द्वारा सम्पादिते कल्पसूत्रे भोटें चलचवलपीणककुहं अल्लीणपमाणजुत्त इति सूचितमस्ति-'च' सङ्केतिते ताडपत्री- पुच्छं सेयं धवलं वसहं सुमिणे पासित्ता णं यादर्श स्वप्नाधिकारः सर्वथैव नास्ति 'ग' पडिबुद्धा ३।। एक्कं च णं महं सिरियाभिसेयं सङ्कतिते ताडपत्रीयादर्श तथा 'छ' सङ्क्रतिते सुमिणे पासित्ता णं पडिबुद्धा ४॥ एक्कं च णं पत्रादर्श च स्वप्नाधिकारः संक्षेपेण रूपान्तरेण महं मल्लदामं विविहकुसुमोवसोहियं पासित्ता वर्त्तते-गय उसभ० गाहा ॥ एक्कं च णं महं णं पडिबुद्धा ५॥ चंदिमसूरिमगणं उभओ पासे पंडरं धवलं सेयं संखउज्जलविमलदहियणगो- उग्गयं सुमिणे पासित्ता णं पडिबुद्धा ६-७॥ खीरफेणरयणिकरपयासं थिरलट्ठपउट्ठ एक्कं च णं महं महिंदज्झयं अणेगकुडभीपीवरसुसिलिविसितिक्खदाढाविडंबियमूहं सहस्सपरिमंडियाभिरामं सूमिणे पासित्ता गं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy