SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ पज्जोसवणाकप्पो देवगईए तिरियमसंखेज्जाणं दीवसमुदाणं मझमज्झणं जोयणसाहस्सीएहिं' विग्गहेहिं 'उप्ययमाणे-उप्पयमाणे" जेणामेव सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सक्कंसि सीहासणंसि सक्के देविदे देवराया तेणामेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरण्णो एयमाणत्तियं खिप्पामेव पच्चप्पिणइ ।। १६. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था 'साहरिज्जिस्सामित्ति जाणइ, साहरिज्जमाणे नो जाणइ, साहरिएमित्ति जाणइ" । १७. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आसोयबहुलस्स तेरसी-पक्खेणं बासीइराइंदिएहिं विइक्कंतेहिं तेसीइमस्स राइंदियस्स अंतरा वट्टमाणे हियाणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिठेणं माहणकुंडग्गामाओ नगराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ खत्तियकुंडग्गामे नगरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगोत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेणं कुच्छिसि गब्भत्ताए साहरिए । १८. समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था-साहरिज्जिस्सामि त्ति जाणइ, साहरिज्जमाणे नो जाणइ, साहरिएमित्ति जाणइ । १६. जं रयणि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगोत्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रयणि च. णं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा ओहीरमाणीओहीरमाणी इमे एयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोदस महासुमिणे तिसलाए खत्तियाणीए हडे त्ति पासित्ता णं पडिबुद्धा, तं जहा—गय वसह ॥ तिसलाए सुमिणदंसण-पदं २०. जं रयणि च णं समणे भगवं महावीरे देवाणादए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्रसगोत्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रयणि च णं सा तिसला खत्तियाणी तंसि तारिसगंसि वासघरंसि-अभितरओ १. जोयणसयसाहस्सीएहिं (ता)। नास्ति । चूणौं अव्याख्यातमस्ति प्रकरणमिदम् । २. ओवयमाणे उप्पयमाणे (ता) । अनेन ज्ञायते 'साहरिज्जमाणे नो जाणइ' इति ३. आचारचूलायां (१५७) अस्मिन् प्रकरणे एष पाठः कस्यांश्चिदेव वाचनायामस्ति । पाठोस्ति-'साहरिज्जिस्सामित्ति जाणइ, साह- ४. अस्सोय० (ता) सर्वत्र । रिएमित्ति जाणइ, साहरिज्जमाणे वि जाणइ, ५. वासीतेहिं राइदिएहिं (ता)। समणाउसो !' 'ता' प्रती 'साहरिज्जमाणे नो ६. गाहा-द्रष्टव्यं सूत्र ४ । जाणइ' एतावान् पाठो नास्ति, अष्टादशसूत्रेपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy