SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ पज्जोसवणाकप्पो ४६५ देवाणु प्पिए ! सोक्खलाभो देवाणु प्पिए ! एवं खलु तुम देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुण्णाणं 'अद्धट्ठमाण य' राइंदियाण विइक्कंताणं' सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णं सुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं देवकुमारोवमं' दारयं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विण्णय-परिणयमित्ते जोव्वणगमण पत्ते 'रिउव्वेय-ज उव्वेय-सामवेय-अथव्वणवेय-इतिहासपंचमाणं निघंटछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारए पारए धारए सडंगवी सद्वितंतविसारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे, अण्णेसु य बहुसु बंभन्नएसु' परिव्वायएसु नएसु सुपरिनिट्टिए यावि भविस्सइ । तं ओराला" णं तुमे देवाणप्पिए ! सुमिणा दिट्ठा जाव आरोग्ग-तुट्ठि-दीहाउ"-मंगल्ल-कल्लाणकारगाणं तुमे देवाणु प्पिए ! सुमिणा दिट्ठा" ॥ देवाणबाए सुमिणजागरिया-पदं । ७. तए णं सा देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एयमह्र सोच्चा णिसम्म हट्टतुट्ठ-चित्तमाणंदिया जाव हरिसवस-विसप्पमाणहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट उसभदत्तं माहणं एवं वयासी–एवमेयं देवाणु प्पिया ! तहमेयं देवाणु प्पिया ! अवितहमेयं देवाण प्पिया ! 'असंदिद्धमेयं देवाणुप्पिया" ! इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणु प्पिया ! इच्छियपडिच्छियमेयं देवाणु प्पिया ! सच्चे णं एसमठे ‘से जहेयं ५ तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धि ओरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरइ । भगवओ गम्मसाहरण-पदं ८. तेणं कालेणं तेणं समएणं सक्के देविदे देवराया 'मघवं पागसासणे सतक्कतू सहस्सक्खे वज्जपाणी पुरंदरे'" दाहिणड्ढलोगाहिवई बत्तीसविमाणसयसहस्साहिवई १. अद्धटुमाणं (क, ख, ग, घ, पु) । १२. कारगे (ता)। २. ४ (ता)। १३. दिट्ठा त्ति कटु भुज्जो-भुज्जो अणुबूहइ (क)। ३. ४ (ख, घ); देवकुमारसप्पभं (ता)। १४. x (ता)। ४. विण्णाय (क, ख, ग, घ, पु) । १५. जं णं (ता)। ५. जुव्वणग" (क, ख, ग)। १६. असौ पाठः 'ता' प्रतेराधारेण स्वीकृत:। ६. रिव्व्वेए यज्जुव्वेत अत्थव्ववेत सामवेत (ता)। चूर्णावपि इत्थमेव व्याख्यातोस्ति । भगवत्या ७. धारए (टिपा०)। (३।१०६) मपि अस्य संवादी पाठो दृश्यते । ८. संखाणे सिक्खाणे (ख, ग, पु)। 'क, ख, ग, पु' आदर्शषु एवं पाठभेदोस्ति६.बंभण्णेसु (ता)। वज्जपाणी पुरंदरे सतक्कतू सहस्सक्खे मघवं १०. ओराले (ता)। पागसासणे। ११. दीहाउय (क, ग, पु)। १२." Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy