SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ४६६ पज्जोसवणाकप्पो एरावणवाहणे सुरिंदे अरयंबर-वत्थधरे आलइय-मालमउडे नव-हेम-चारु-चित्तचंचल-कुंडल-विलिहिज्जमाणगंडे' भासुरबोंदी' पलंबवणमालधरे सोहम्मे कप्पे सोहम्मव.सए विमाणे 'सुहम्माए सभाए" सक्कंसि सीहासणं सि निसण्णे ॥ ६. से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं, चउरासीए सामाणियसाहस्सीणं', 'तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं, अण्हं अग्गम हिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणिया हिवईणं, चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं, अण्णेसिं च बहणं सोहम्मकप्पवासीणं वेमाणियाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भद्रित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महयाहय-नट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-धणमुइंग-पडुपवाइयरवेणं दिव्वाइं भोगभोगाइं भुजमाणे विहरइ, इमं च णं केवल कप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे-आभोएमाणे पासइ। १०. तत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणड्ढभरहे माहणकुड ग्गामे नगरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए वक्तं पासइ, पासित्ता हट्टतुट्ठ-चित्तमाणं दिए ‘णं दिए परमाणंदिए'' पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए धाराहयनीवसुरहिकुसुम-चंचुमालइय (तणुए" ?) ऊस सियरोमकूवे 'वियसियवरकमल-नयणवयणे'१५ पयलियवरक डग-तुडिय-केऊर-मउड-कुंडल-हारविरायंतवच्छे पालंबपलबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं सुरिंदे सीहासणाओ १. गल्ले महड्डिए महज्जुइए महब्बले महायसे ७) सूत्रेऽपि असौ पाठः एवमेव दृश्यते । महाणुभावे महासुक्खे (क); गल्ले (ख, ग, १०. तत्थ णं (क, ख, घ, पु) । ११. X (ख, घ); fदिए (ता)। २. भासरबोंदि (ता)। १२. धाराहयं ब (क); धाराहयकयंबसुरहिकुसुम ३. सभाए सुहम्माए (ता)। (ख, ग); कुसुमं व (घ); धाराहयनीम ४. X (ता)। सुरभि० (ता)। ५. ता 'प्रतो' अत: 'देवीण' पदपर्यन्तं सर्वाण्यपि १३. अत्र 'तणुए' इति पदं लिपिप्रमादेन अन्येन वा पदानि तृतीयाविभक्ते बहुवचनान्तानि केनापि कारणेन त्रुटितं सम्भाव्यते । एतज् ज्ञायते अन्यागमसन्दर्भेण, यथा-'भगवत्यां' ६. तावत्तासाए तावत्तीसाएहिं (ता)। (११।१३४) 'चंचुमाल इयतणुए' तथा 'नाया७. चउरासीए (पु)। धम्मकहाओ' (१।१।२०) 'चंचुमालइयतणू' ८. पडुपडहवाइयरवेणं (क, ख, ग, घ, पु); असौ इति दृश्यते । द्रष्टव्यं प० ३८ सूत्रस्य पाठ: चूस्तिथा 'ता' प्रतेराधारेण स्वीकृतः पादटिप्पणम् । अन्यत्रापि बहुषु आगमेषु (भ० ३।४; राय १४. ऊसविय० (क)। सू० ७) एतादृशस्यैव पाठस्य दर्शनात् । १५. कमलाणणणयणे (ता)। ६. विहरइ (क, घ, पु); । रायपसेणइय (सू० १६. हारविरायंतरइयवच्छे (ता) । दृश्यन्ते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy