SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ४६४ पज्जोसवणाकप्पो रीए चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा समाणी' 'तु चित्तमाणं दिया पीइमणा परमसोमणस्सिया' हरिसवस - विसप्पमाणहियया धाराहयकलं बपुप्फगं पिव समुस्स सियरोमकूवा सुमिणोग्गहं" करेइ, करेत्ता 'सयणिज्जाओ अब्भुट्ठेइ, अन्भट्ठेत्ता अतुरियमचवलमसंभंताए अविलं बियाए' रायहंसस रिसीए गईए जेणेव " उसभदत्ते माहणे तेणेव' उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं 'जएणं विजएणं वृद्धावे, वद्धावेत्ता भद्दासणवरगया आसत्था वीसत्था करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु " एवं वयासी- एवं खलु 'अहं देवाणुपिया ! " अज्ज सय णिज्जं सि सुत्तजागरा ओहीरमाणी-ओहीरमाणी इमेयारूवे" ओराले जाव सस्सिए चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तं जहा - 'गय जाव सिहिं च" । 'एएसि णं"" देवाणुप्पिया ! ओरालाणं जाव चोद्दसन्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? उसमवत्तस्स सुमिणमहिम-निदंसण-पदं ६. तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एयमट्ठे सोच्चा निसम्म हट्ट - तुट्ठ- चित्तमाणं दिए जाव हरिसवस - विसप्पमाणहियए धाराहयकलं बपुप्फगं" पिव 'समुस्स सियरोमकूवे सुमिणोग्गहं करेइ, करेत्ता ईहं अणुपविसइ, अणुपविसित्ता"" अपणो साभाविएणं मइपुव्वएणं" बुद्धिविण्णाणेणं 'तेसि सुमिणाणं अत्थोग्गहं करेइ, करेत्ता'" देवाणंदं माहणि एवं वयासी-ओराला गं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा | कल्लाणा गं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा। सिवा धन्ना मंगल्ला सिरीया आरोग्ग-तुट्ठि - 'दीहाउ - कल्लाण- मंगल्लकारगा" णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तं अत्थलाभो देवाणुप्पिए ! 'भोगलाभो देवाणुप्पिए ! " पुत्तलाभो १. ते सुमिणे पासइ पासित्ता ( ख, ग ) । १५.. एएसि च णं (क, ग ) । २. हट्ठट्ठा चित्तमाणंदिया सा माहणी (ता) । ३. सोमणसिया ( क, ख, ग, पु) । ४. धाराहयकयं बपुप्फगं ( क, ग, घ ) ; धाराहयकयं वयं (ता); धाराहयकलंबुयं (पु) ५. सुविणोग्गहं (ता) । ६. x ( ख, ग, पु); स्वीकृतपाठः भगवत्यां ( ११।१३३) अपि लभ्यते । ७. उट्ठाए उट्ठेति २त्ता जेणामेव (ता) | ८. तेणामेव (ता) | ६. वीसत्था सुहासणवरगया ( क, ख, ग, घ, ता ) । १०. X ( ता ) । ११. देवाणुप्पिया अहं ( ता ) 1 १२. इमे यावे (क, ग, पु) ; अयमे आरूवे ( ख ) । १३. चउद्दस ( क ) सर्वत्र । १४. ग गाहा (ता) । Jain Education International ܕܙ । १६. कयं पुप्फगं (क); कलंबुयं (ग, पु) १७. भगवत्यां (११।१३४ ) एष पाठः एवं विद्यते ऊसवियरोमकुवे तं सुविणं ओगिण्हइ, ओगिहित्ता ईहं पविसइ, पविसित्ता । 'ता' प्रतौ इहं अणुपविस अणुपविसित्ता' इति पाठो नास्ति । १८,१६.' x (ता) । २०. दीहाऊ मंगल्लकारगा ( क ) ; मंगलकारगा (घ) । २१. x ( क ) ; तं जहा ( ख, ग, घ, पु ) ; 'भगवत्यां ' (११।१३४) 'नायाधम्मकहाओ' (१।१।२० ) सूत्रे च एतादृशे प्रकरणे 'तं जहा ' इति पदं नैव दृश्यते । अत्र सम्भाव्यते 'तं' इति पदस्य प्रयोगे 'जहा' इति पदस्य प्रक्षेपो जातः । २२. X (ता) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy