SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ दसमा दसा ૪૫ स्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं' 'अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेण विहारेण अणुत्तरेणं वीरिएणं अणुत्तरेणं अज्जवेणं अणुत्तरेणं मद्दवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तरा तुट्ठीए अणुत्तरेणं सच्चसंजमतवसुचरियसोवचियफल परिनिव्वाणमग्गेणं अप्पा भावेमाणस्स अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुणे केवलवरनाणदंसणे समुप्पज्जेज्जा । तते णं से भगवं अरहा भवति जिणे केवली सव्वष्णू सव्वदरिसी सदेवमणुयासुरस्स' "लोगस्स परियायं जाणइ, तं जहा - आगतिं गतिं ठिति चवणं उववायं तक्कं कडं मणोमाणसियं खइयं भूत्तं पडिसेवियं आवीकम्मं रहोकम्मं, अरहा अरहस्तभागी तं कालं तं मणवयकायजोर्गे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ । तणं से भगवं केवली एयारूवेणं विहारेणं विहरमाणे' बहूइं वासाई केवलिपरियागं पाउणति, पाउणित्ता अप्पणो आउसेसं आभोएति, आभोएत्ता भत्तं पच्चक्खाति, पच्चक्खाइत्ता बहूइं भत्ताइं अणसणाए छेदेति, छेदेत्ता ततो पच्छा 'चरिमेहि ऊसासणीसासेहि सिज्झति जाव सव्वदुक्खाणं अंतं करेति । एवं खलु समणाउसो! तस्स अनिदाणस्स इमेयारूवे 'कल्लाणे फल विवागे", जं तेणेव भवग्गहणणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति । निगमण-पदं ३४. तते णं ते बहवे निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए ' एयमट्ठ सोच्चा निसम्म 'हट्ठतुट्ठ- चित्तमाणं दिया जाव' हरिसवस - विसप्पमाण हियया " समणं भगवं महावीरं वंदति णमंसंति, वंदित्ता णमंसित्ता तस्स ठाणस्स आलोएंति पडिवकमंति' निदति गरिहंति विउट्टंति विसोहेंति अकरणयाए अब्भुट्ठेति अहारिहं 'पायच्छित्तं तवोकम्मं" पडिवज्जंति ॥ ३५. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवी सदेवमयासुराए परिसाए मज्झगते एवं आइक्खइ एवं भासति एवं पण्णवेइ एवं परूवेइ आयातिट्ठाणे णामं अज्जो ! अज्झयणे, सअट्ठ सहेउयं" सकारणं सुतं च अत्थं च तदुभयं च भुज्जो - भुज्जो उवदंसेति ॥ -त्ति बेमि ॥ १. सं० पा० - दंसणेणं जाव परिनिव्वाणमग्गेणं । २. सं० पा० - सदेवमणुयासुराए जाव बहूइं । ३. × (अ, क, ख ) । ४. फल वित्तिविसेसे (ता) । ५. अंतियं (ता) । Jain Education International ६. दसा० १०।४ । ७. X ( अ, क, ख ) । ८. सं० पा० -- पडिक्कमंति जाव अहारिहं । ६. तवोकम्मं पायच्छितं ( ता ) । १०. अहे (ता) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy