SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ परिसिलैं पज्जोसवणाकप्पो भगवओ चवणादि-नक्षत्त-पदं १. तेणं' कालेणं तेणं समएणं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था, तं जहा हत्थुत्तराहिं चुए चइत्ता गम्भं वक्ते । हत्थुत्तराहिं गब्भाओ गब्भं साहरिए । हत्थुतराहिं जाए। हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए। हत्थुत्तराहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवल वरनाणदंसणे समुप्पन्ने । साइणा परिनिव्वुए भयवं ॥ गम्म-पवं २. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे गिम्हाणं चउत्थे मासे अट्टमे पक्खे-आसाढसुद्धे,तस्स णं आसाढसुद्धस्स छट्ठी-पक्खेणं' महाविजय-पुप्फुत्तर-पवरपुंडरीयाओ महाविमाणाओ वीसं सागरोवमट्ठिइयाओ' 'आउक्खएणं भवक्खएणं ठिइक्खएणं' अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे, भारहे वासे दाहिणद्धभरहे १. अतः पूर्व क्वचिद् निम्नाङ्कितपाठो दृश्यते- मंगलपरंपराऽविच्छेदार्थ मंगलो निबन्धभूतः नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं पंचनमस्कारो दृश्यते (दसा०वृ०)। मुनिपुण्यनमो उवज्झायाणं नमो लोए सव्वसाहणं । विजयेनापि एष पाठः प्रक्षिप्त इति स्वीकृतम् । एसो पंच नमुक्कारो, सव्वपावप्पणासणो। (कल्पसूत्र पृ० ३)। मंगलाणं च सव्वेसि, पढम हवइ मंगलं ॥ २. पव्वइत्ता (ता)। (क,ख); ३. दिवसेणं (क, ख, ग) । नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं ४. आचारचूलायां (१५॥३) एष पाठः किञ्चिद् नमो उवज्झायाणं नमो लोए सव्वसाहूणं । विस्तृतो दृश्यते-महाविजय-सिद्धत्थ-पुप्फुत्तर(घ); पवर-पुंडरीय-दिसासोवस्थिय-वद्धमाणाओ। दशाश्रुतस्कन्धस्य अष्टमदशायाः संक्षिप्तरूपे ५. ट्ठियाओ (ग), ट्ठिईयाओ (पु)। एष मङ्गलपाठो नैव लभ्यते । तस्य चूर्णावपि ६. आउक्खएणं ठिइक्खएणं भवक्खएणं (ख, ग); नैव व्याख्यातोस्ति । तस्य वृत्तेः सूचनानुसारेण ४ (ता)। एष पाठः क्वचिदेव दृश्यते-अत्र केषुचिदादर्शेषु ७. चई (क, पु); चुए (आयारचूला १५॥३) । ४९२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy