SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ४. दसायो से णं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा ? हंता सद्दहेज्जा पत्तिएज्जा रोएज्जा । से णं भंते ! सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जेज्जा ? हंता पडिवज्जेज्जा। से णं भंते ! मुंडे भवित्ता अगारातो अणगारियं पव्वएज्जा ? हंता पव्वएज्जा। से णं भंते ! तेणेव भवग्गहणेणं सिझज्जा' 'बुज्झज्जा मुच्चेज्जा परिनिव्वाएज्जा सव्वदुक्खाणमंतं करेज्जा? णो इणठे समठे। से णं (अणगारे ?) भवइ । से जे इमे अणगारा भगवंतो इरियासमिता' 'भासासमिता एसणासमिता आयाण-भंड-मत्त-निक्खेवणासमिता उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिट्ठावणियासमिता मणगुत्ता वइगत्ता कायगुत्ता गुत्ता गुत्तिदिया गुत्त बंभचारी 'सुहुतहुतासणो विव तेयसा जलंता"। से णं एतारूवेण विहारेणं विहरमाणे बहूई वासाई सामण्णपरियागं पाउणति, पाउणित्ता आबाहंसि उप्पण्णं सि वा अणुप्पण्णंसि वा बहूई भत्ताई पच्चक्खाइ, पच्चक्खाइत्ता बहूई भत्ताइं अणसणाए छेदेइ, छेदेत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवति । एवं खलु समणाउसो! तस्स निदाणस्स इमेतारूवे पावए फलविवागे, जं णो संचा एति तेणेव भवग्गहणेणं 'सिज्झित्तए जाव सव्वदुक्खाणमंतं करित्तए॥ अनिदाण-पदं ३३. एवं खल समणाउसो! मए धम्मे पण्णत्ते-इणमेव निग्गंथे •पावयणे सच्चे अणत्तरे पडिपुण्णे केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितहमविसंधो सव्वदुक्खाणप्पहीणमग्गे। इत्थं ठिया जीवा सिझंति बज्झंति मच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । जस्स णं धम्मस्स निग्गंथो वा निग्गंथी वा सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुठे, विरूवरूवेहि य परिसहोवसग्गेहिं अणुदिण्णकामजाते यावि विहरेज्जा । से य परक्कमेज्जा। से य परक्कममाणे सव्वकामविरत्ते सव्व रागविरत्ते सव्वसंगातीते सव्व सिणेहातिक्कते सव्वचारित्तपरिवुडे, तस्स णं भगवंत१. सं० पा०—सिझज्जा जाव सव्वदुक्खाणं। ५. सं पा०-उप्पण्णंसि वा जाव भत्तं पच्चक्खा२. पूर्वपरिपाट्या एस पाठो युज्यते । इत्ता जाव कालमासे । ३. सं० पा०-इरियासमिता जाव बंभचारी। ६. सिझज्जा जाव सव्वदुक्खाणं अंतं करेज्जा ४. x (अ, क, ख); वृत्तिकृता यावत् शब्देन (अ, क, ख)। सुहुयहुयासणो, इत्येव पर्यन्तः पूर्णः पाठः ७. सं० पा०-निग्गंथे जाव से परक्कमेज्जा । सूचित: स च औपपातिके (सू० २७) ८. x (क, वृ); सव्वरागविरत्ते सव्वसंगविरत्ते द्रष्टव्यः । (ख)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy