SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ दसमा दसा ४८६ निग्गंथो वा निग्गंथी वा सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुढें, विरूवरूवेहि य परिसहोवसग्गेहिं उदिण्णकामभोगे यावि विहरेज्जा । से य परक्कमेज्जा । से य परक्कममाणे दिव्वमाणुस्सेहि कामभोगेहिं निव्वेदं' गच्छेज्जा। माणुस्सगा खलु कामभोगा अधुवा' अणि तिया असासता सडण-पडण-विद्धंसणधम्मा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्तसुक्क-सोणियसमुब्भवा दुरुय-उस्सास-निस्सासा दुरुय-मुत्त-पुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्स° विप्पजहणिज्जा दिव्वावि खल कामभोगा अधुवा' 'अणितिया असासता चला चयणधम्मा° पुणरागमणिज्जा 'पच्छा पुव्वं च णं अवस्स विप्पजहणिज्जा" जइ इमस्स सुचरियस्स तव-नियम'बंभचेरवासस्स कल्लाणे फल वित्तिविसेसे अत्थि, तं° अहम वि आगमेस्साणं जाई इमाइं अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किविणकुलाणि वा भिक्खागकुलाणि वा 'माहणकुलाणि वा एतेसि णं अण्णतरंसि कुलंसि पुमत्ताए पच्चाइस्सामि । एस मे आता परियाए सुणीहडे भविस्सति । से तं साहू। एवं खल समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कते" कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवति–महिड्ढिएसु जाव चिरद्वितीएसु । से णं तत्थ देवे भवति--महिडिढए जाव भुंजमाणे विहरति । से णं तातो देवलोगातो आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता जाइं इमाइं अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकु लाणि वा किविणकुलाणि वा भिक्खागकुलाणि वा माहणकुलाणि वा, एतेसि णं अण्णतरंसि कुलंसि पुत्तत्ताए पच्चायाति । से णं तत्थदारए भवति-सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्कबालभावे विण्णय-परिणय मित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति। तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा उभओ कालं केवलिपण्णत्तं धम्ममाइक्खज्जा ? हंता आइक्खेज्जा। से णं भंते ! पडिसुणेज्जा ? हंता पडिसुणेज्जा। १. णिव्वेवं (ता)। प्रतीतानि' इति व्याख्यातमस्ति । २. सं० पा०-अधुवा जाव विप्पजहणिज्जा । ७. अणालोइत्ता जाव अपडिवज्जित्ता (ता); ३. सं० पा०-अधुवा जाव पुणरागमणिज्जा। 'अ, क, ख' प्रतिषु अतः 'से णं भंते मुंडे ४. चिन्हाङ्कितपाठः ३१ सूत्रस्याधारेण स्वीकृतो- भवित्ता' पर्यन्तं संक्षिप्तपाठोस्ति-अणालोस्ति । इयपडिक्कते सव्वं तं चेव जाव से थे। ५. सं० पा०-तव-नियम जाव वयमवि । ८. द्रष्टव्यं दसा० १०॥२४ सूत्रस्य पादटिप्पणम् । ६. ४ (अ, क, ख); वृत्तावपि 'ब्राह्मणकुलानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy