SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ दसमा दसा • अभिजुंजिय- अभिजुंजिय परियारेति, अप्पणिच्चियाओ देवीओ अभिजुंजियअभिजुंजिय परियारेति, अप्पणामेव अप्पाणं विउव्वित्ता- विउव्वित्ता परियारेति । सेणं तातो देवलोग़ातो' 'आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता 'से जे इमे भवंति उग्गपुत्ता महामाया, भोगपुत्ता महामाउया,' एतेसि णं अण्णतरं सि कुलं सि पुमत्ताए पच्चायाति । से णं तत्थ दारए भवति सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्कबालभावे विणय-परिणयमित्ते जोव्वणगमण पत्ते सयमेव पेतियं दायं पडिवज्जति । तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी दास- किंकर -कम्मकर- पुरिस - पायत्त परिक्खित्तं छत्तं भिगारं गहाय निगच्छति' जाव' किं भे आसगस्स सदति ? तस्स णं तपगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा' 'उभओ कालं केवलिपण्णत्तं धम्ममा इक्खेज्जा ? हंता आइक्खेज्जा | से भंते ! पडिसुजा ? हंता" पडिसज्जा | से णं भंते! सद्दहेज्जा पत्तिएज्जा रोएज्जा ? नो इट्ठे समट्ठे, अभविए णं से तस्स धम्मस्स सद्दहणयाए ' ' " पत्तियाए' रोयणा" । से य भवति महिच्छे' 'महारंभ महापरिग्गहे अहम्मिए जाव' 'आगमेस्साए दुल्लहबोहिए यावि भवइ । एवं खलु समणाउसो ! तस्स निदाणस्स इमेतारूवे पावए फलविवागे, जं जो संचाएति केवलिपण्णत्तं धम्मं सद्दहित्तए वा पत्तइसए वा रोइत्तए वा ॥ निग्गंथ-निग्गंथीए सगदेवीपरिचारणानिवाण (६)-पवं २६. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते' - 'इणमेव निग्गंथे पावयणे सच्चे अणुत्तरे पडिपुण्णे केवले संसुद्धे आउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खपहीणमग्गे । इत्थं ठिया जीवा सिज्यंति बुज्झति मुच्चति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । जस्स णं धम्मस्स निग्गंथो वा निग्गंधी वा सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिछाए पुरा पिवासाए पुरा वातातवेहिं पुट्ठे, विरूवरूवेहि य परिसहोवसग्गेहि उदिष्णकामभोगे याविविरेज्जा° । से य परक्कमेज्जा से य परक्कममाणे 'माणुस्सएसु कामभोगेसु" निव्वेदं 1 १. सं० पा० – देवलोगाओ तं चैव पुमत्ताए जाव कि भे । ४८ ३ २. दसा० १० २४ । ३. सं० पा०-- माहणे वा जाव पडिसुणेज्जा । ४. सं० पा०—सद्दहणयाए जाव रोयणाए । Jain Education International ५. x ( अ, क, ख ) । ६. सं० पा० - महिच्छे जाव आगमेस्साए । ७. सू० २।२।५८ ६१ । ८. सं० पा० - पण्णत्ते तं चैव । C. माणुस्सएहि कामभोगेहि ( ता ) ! For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy