________________
४०२
दसाओ एवं खलु' 'समणाउसो ! तस्स' निदाणस्स इमेतारूवे पावए फलविवागे, जं णो
संचाएति केलिपण्णत्तं धम्म° पडिसुणेत्तए ।। निग्गंथ-निग्गंथीए परदेवीपरिचारणानिदाण (५)-पदं २८. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते-इणमेव निग्गंथे पावयणे' 'सच्चे अणुत्तरे
पडिपुण्णे केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्ख पहीणमग्गे। इत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति° । जस्स णं धम्मस्स निग्गंथो वा निग्गंथी वा सिक्खाए उवट्टिए विहरमाणे पुरा दिगिछाएं 'पुरा पिवासाए पुरा वातातवेहिं पुढे, विरूवरूवेहि य परिसहोवसग्गेहिं° उदिण्णकामभोगे यावि विहरेज्जा । से य परक्कमेज्जा । से य परक्कममाणे माणस्सेहि कामभोगेहिं निव्वेयं गच्छेज्जा-माणस्सगा' खल कामभोगा अधवा अणितिया असासता सडण-पडण-विद्धंसणधम्मा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्त-सुक्कसोणियसमुब्भवा दुरुय-उस्सास-निस्सासा दुरुय-मुत्त-पुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा । संति उड्ढं देवा देवलोगंसि । ते णं तत्थ अण्णेसिं देवाणं देवीओ अभिमुंजिय-अभिमुंजिय परियारेति, अप्पणिच्चियाओ देवीओ अभिमुंजिय-अभिजु जिय परियारेति, अप्पणामेव अप्पाणं विउन्वित्ता-विउव्वित्ता परियारेति । जति इमस्स सुचरियस्स तव •नियम-बंभचेरवासस्स कल्लाणे फल वित्तिविसेसे अत्थि तं° अहमवि आगमेस्साई इमाइं एतारूवाइं दिव्वाइं भोगभोगाइं भुंजमाणे विहरामि-से तं साहू । एवं खल समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा अण्णतरेसु देवलोगेस देवत्ताए उववत्तारो भवति–महिडिढएस जाव चिरद्वितीएस् । से णं तत्थ देवे भवति
महिड्ढिए जाव भुंजमाणे विहरति । से णं तत्थ अण्णेसिं देवाणं देवीओ" १. सं० पा०--खलु जाव पडिसुणित्तए । ६. अवस्सं विप्पजहणिज्जा (अ, क) । २. जस्स (ता)।
७. अप्पणा चेव (अ, क, ख, ता)। ३. सं० पा०-पावयणे तहेव ।
८. सं० पा०-तव तं चेव सव्वं भाणियन्वं जाव ४. सं० पा०-दिगिछा जाव उदिण्णकामभोगे। वयमवि । ५. अतः 'संति उड्ढं' पर्यन्तं 'ता' प्रती इत्थं ६. भवंति तं जहा (अ, क, ख)। पाउभेदोस्ति-माणुस्साणं खलु कामभोगा १०. द्रष्टव्यं दसा० १०॥२४ सूत्रस्य पादटिप्पणम् । असुई असासया वंतासिवा पित्तासिवा खेला- ११. सं० पा०--अण्णं देवं अण्णं देवि तं चेव जाव सिवा सोणियासवा दुरुवउस्मासनिस्सासा परियारेति; आदर्शषु 'अण्णं देवं अण्णं देवि' दुरुवमुत्तपुरीसपूतिवाहपडिप्पुन्ना उच्चार- इति पाठो लभ्यते, किन्तु निदानकाले अस्माद् पासवणखेलसिंघाणगवंतपित्ता सुक्कसोणिय- भिन्नोस्ति पाठः । उभयत्रापि पाठसादृश्यमुचितं मिज्जसंभवा अधुवा अणियया सडणविद्धं- स्यात्, तेन आदर्शगतः पाठः पाठान्तरत्वेन सणधम्मा पुरंधणं अवस्सं विप्पजहणिज्जा स्वीकृतः । संति खलु सुहं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org