________________
४८४
दसाओ
गच्छेजा-माणुस्सगा खलु कामभोगा अधवा अणितिया' असासता सडण-पडणविद्धसणधम्मा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्त-सक्क-सोणियसमभवा दुरुय-उस्सास-निस्सासा दुरुय-मुत्त-पुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्स विप्पजहणिज्जा । संति' उड्ढे देवा देवलोगंसि । ते णं तत्थ णो अण्णं देवं णो अण्णं देविं अभिजुजिय-अभिमुंजिय परियारेति, अप्पणामेव अप्पाणं विउव्विय-विउव्विय परियारेति । जइ इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फल वित्तिविसेसे अत्थि, तं अहम वि आगमेस्साइं इमाई एतारूवाइं दिव्वाई भोगभोगाइं भुंजमाणे विहरामि-से तं साहू। एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववतारो भवति-महिड्ढिएसु जाव चिरद्वितीएसु । से णं तत्थ देवे भवति–महिड्ढिए जाव भुजमाणे विहरति । से णं तत्थ णो अण्णं देवं णो अण्णं देवि अभिजुजियअभिजुजिय परियारेति, अप्पणिच्चियाओ देवीओ अभिमुंजिय-अभिजुजिय परियारेति, अप्पणामेव अप्पाणं विउव्विय-विउव्विय परियारेति । से णं तातो देवलोगातो आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता 'से जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया', एतेसि णं अण्णतरंसि कुलंसि पुमत्ताए पच्चायाति । से णं तत्थ दारए भवति-सुकमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्कबालभावे विण्णय-परिणय मित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति । तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी-दासकिंकर-कम्मकर-पुरिस-पायत्तपरिक्खितं छत्तं भिगारं गहाय निगच्छति जाव' किं भे आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे सभणे वा माहणे वा उभओ कालं केवलिपण्णत्तं धम्ममाइक्खेज्जा ? हंता आइक्खेज्जा। से णं भंते ! पडिसुणेज्जा ? हंता पडिसुणेज्जा। से णं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा ? नो इणठे समठे, 'णण्णत्थरु ई, रुइमादाए" से य भवति । से जे इमे आरणिया आवसहिया' गामणियंतिया कण्हुइरह स्सिया", नो बहुसंजता"
१.सं० पा०-अणितिया तहेव जाव संति । ७. केवलियं (ता)। २. संति खलु (ता)।
८. अन्नत्थरुई रुयिमायाए (ता); रुचिमात्रया ३. अप्पणा (अ, क, ख)।
इत्यर्थः। ४. सं० पा०-तव तं चेव सव्वं जाव से णं । ६. आवसिया (अ, क, ख)। ५. द्रष्टव्यं दसा० १०॥२४ सूत्रस्य पादटिप्पणम् । १०. कण्ह यिरहस्सिया (अ, क, ख) । ६. दसा० १०२४।
११. पहुसंजया (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org