SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ दसमा दसा ४७१ सकंकडवडेंसगाणं सचावसरपहरणावरण-भरिय-जुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुव्वीए संपट्ठियं । तयाणंतरं च णं असि-सत्ति-कुंत-तोमर-सूल-लउल-भिडिमाल-धणुपाणिसज्ज पायत्ताणीयं पुरओ अहाणुपुव्वीए संपट्ठियं ।। १५. तए णं से सेणिए राया हारोत्थय-सुकय-रइयवच्छे कुंडलउज्जोवियाणणे मउडदित्त सिरए णरसीहे णरवई परिंदे णरवसहे मणुयरायवसभकप्पे अब्भहियं रायतेयलच्छीए दिप्पमाणे धम्मियं जाणप्पवरं दुरूढे सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहि-उद्धव्वमाणोहिं वेसमणे विव णरवई अमरवइसण्णिभाए इड्ढोए पहियकित्ती हय-गय-रह-पवरजोहक लियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणव गुणसिलए चेइए तेणेव पहारेत्थ गमणाए। १६. तए णं तस्स सेणियस्स रण्णो भिभिसारस्स पुरओ महं आसा आसधरा उभओ पासिं णागा णागधरा पिट्ठओ रहसंगल्लि ॥ १७. तए णं से सेणिए राया भिंभिसारे अब्भुग्गयभिंगारे पग्गहियतालियंटे ऊसवियसेय च्छत्ते पवीइयवालवीयणीए सव्विड्ढीए सव्वजुतीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभईए सव्वविभसाए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडिय-सह-सण्णिणाएणं महया इड्ढीए महया जुईए महया बलेणं महया समदएणं महया वरतुडियजमगसमगप्पव।इएणं संख-पणव-पडह-भरि-झल्लरि-खरमुहि-हुडक्कमुरय-मुइंग-दुंदुहिणिग्घोसणाइयरवेणं रायगिहस्स णयरस्स मज्झमझेणं निगच्छइ ।। तए णं तस्स सेणियस्स रण्णो रायगिहस्स णगरस्स मज्झमझेण निग्गच्छमाणस्स बहवे अत्थत्थिया कामत्थिया भोगत्थिया लाभत्थिया किदिवसिया कारोडिया कारवाहिया संखिया चक्किया नंगलिया मुहमंगलिया वद्धमाणा पूसमाणया खंडियगणा ताहिं इट्ठाहिं कंताहि पियाहिं मणुण्णाहिं मणामाहिं मणाभिरामाहिं हिययगमणिज्जाहिं वग्गूहि जयविजयमंगलसएहि अणवरयं अभिणंदंता य अभित्थणता य एवं वयासी-जय-जय गंदा ! जय-जय भहा ! भदं ते. अजियं जिणाहि, जियं पालयाहि, जियमझे वसाहि । इंदो इव देवाणं, चमरो इव असुराणं धरणो इव नागाणं, चंदो इव ताराणं, भरहो इव मणुयाणं, बहूई वासाइं बहूई वाससयाइं बहूई वाससहस्साई बहूई वाससयसहस्साइं अणहसमग्गो हट्टतुट्ठो परमाउं पालयाहि इट्ठजणसंपरिवुडो राय गिहस्स णय रस्स अण्णेसिं च बहूणं गामागर-णयरखेड-कब्बड-दोणमुह-मडंब-पट्टण-आसम-निगम-संवाह-सण्णिवेसाणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महयाहय-नट्ट-गीय वाइय-तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाइं भुंजमाणे विहरा हि त्ति कटु जय-जय सई प उंजंति ।। १६. तए णं से सेणिए राया भिभिसारे नयणमालासहस्सेहिं पेच्छिज्जमाणे-पेच्छिज्जमाणे, हिययमालासहस्सेहिं अभिणंदिज्जमाणे-अभिणं दिज्जमाणे, मणोरहमालासहस्सेहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy