SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ४७२ दसाओ विच्छिप्पमाणे-विच्छिप्पमाणे, वयणमालासहस्सेहिं अभिथव्वमाणे-अभिथव्वमाणे, कंतिसोहग्गगुणेहिं पत्थिज्जमाणे-पत्थिज्जमाणे, बहूणं नरनारिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साइं पडिच्छमाणे-पडिच्छमाणे, मंजुमंजुणा घोसेणं आपडिपुच्छमाणे-आपडिपुच्छमाणे, भवणपंतिसहस्साइं समइच्छमाणे-समइच्छमाणे रायगिहस्स णयरस्स मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव गुणसिलए चेइए तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ, पासित्ता धम्मियं जाणप्पवरं ठवेइ, ठवेत्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुहित्ता अवहट्ट पंच रायकउहाई, तं जहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीयणयं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, (तं जहा–सचित्ताणं दव्वाणं विओसरणयाए अचित्ताणं दव्वाणं अविओसरणयाए एगसाडिय-उत्तरासंगकरणेणं चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तिभावकरणेणं) । समणं भगवं महावीरं तिक्खुत्तो आया हिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता तिविहाए पज्जुवासणाए पज्जुवासइ। (तं जहा-काइयाए वाइयाए माणसियाए। काइयाए-ताव संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ। वाइयाए-जं जं भगवं वागरेइ एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! से जहेयं तुब्भे वदह अपडिकूलमाणे पज्जुवासइ। माणसियाए-महयासंवेगं जणइत्ता तिव्वधम्माणुरागरत्ते° पज्जुवासइ) ॥ २०. एवं चेल्लणावि जाव महत्तरगपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवा गच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदति नमंसति सेणियं रायं पुरओ काउं ठितिया चेव' 'सपरिवारा अभिमहा विणएणं पंजलिकडा पज्जुवासति । २१. तए णं समणे भगवं महावीरे सेणियस्स रण्णो भिभिसारस्स चेल्लणाए देवीए तीसे य महतिमहालियाए परिसाए-इसिपरिसाए मुणिपरिसाए जतिपरिसाए देवपरि साए अणेगसयाए जाव' धम्मो कहितो। परिसा पडिगया । सेणितो राया पडिगतो।। निग्गंथाणं निग्गथीणं निदानकरण-पवं २२. 'तत्थ णं एगतियाणं निग्गंथाणं निग्गंथीण य सेणियं रायं चेल्लणं देवि पासित्ताणं इमेयारूवे अज्झथिए' 'चितिए पत्थिए मणोगए° संकप्पे समुप्पज्जित्था-अहो णं १. कोष्ठकान्तर्वर्ती पाठः व्याख्यांशः प्रतीयते । याणं (ता)। २. सं० पा०-चेव जाव पज्जुवासति । ५. चेल्लणि (त।)। ३. ओ० सू० ७१-८१। ६. सं० पा०-अज्झथिए जाव संकप्पे । ४. तत्थेगतियाणं (अ, क, ख); तत्थ णं अत्थेगइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy