SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ४७० दसाओ यंगी कालागरुधूवधू विया सिरी- समाणवेसा' बहूहिं खुज्जाहि चिलातियाहिं जाव' महत्तरवंदपरिक्खित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेव उवागच्छति ॥ १३. तए गं से सेणिए राया चेल्लणाए देवीए सद्धि धम्मियं जाणप्पवरं दुरूढे' ।। १४. • तए णं तस्स सेणियस्स रण्णो धम्मियं जाणप्पवरं दुरूढस्स समाणस्स तप्पढमयाए अट्ठ मंगलया पुरओ अहाणुपुव्वीए संपट्टिया, तं जहा- सोवत्थिय- सिरिवच्छणंदियावत्त-वद्धमाणग-भद्दासण- कलस-मच्छ-दप्पणया । तयाणंतरं च णं पुण्णकलसभिगारं दिव्वा य छत्तपडागा सचामरा दंसण - रइयआलोय-दरिसणिज्जा वाउद्धुयविजयवेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुव्वी संपट्टिया । तयाणंतरं च णं वेरुलिय- भिसंत- विमलदंडं पलंब कोरंटमल्लदामोवसोभियं चंद्रमंडल णिभं समूसियं विमलं आयवत्तं पवरं सीहासणं वरमणिरयणपादपीढं सपाउयाजोयसमाउत्तं बहुकिंकर -कम्मकर- पुरिस - पायत्तपरिक्खित्तं पुरओ अहाणुपुवी संपट्ठियं । तयाणंतरं च णं बहवे लट्ठिग्गाहा कुंतग्गाहा चामरग्गाहा पासग्गाहा चावग्गाहा पोत्थयग्गाहा फलगग्गाहा पीढग्गाहा वीणग्गाहा कृवग्गाहा हडप्परगाहा पुरओ अहावी संपट्टिया | तयाणंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो जडिणो पिछिणो हासकरा डमरकरा दवकरा चाडुकरा कंदप्पिया कोक्कुइया किड्डुकरा य वायंता य गायंता य णचंता य हसंता य भासता य सासंता य सावेंता य रक्खता य आलोयं च करेमाणा जयजयसदं पउंजमाणा पुरओ अहाणुपुव्वीए संपट्टिया । तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं थासग - अहिलाण- चामर-गंडपरिमंडियकडीणं किंकरवरतरुणपरिग्गहियाणं अट्ठसयं वरतुरगाणं पुरओ अहाणुवीए संपट्टियं । तयाणंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसालधवलदंताणं कंचनकोसी - पविट्ठदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहग संपउत्ताणं अट्ठयं गयाणं पुरओ अहाणुपुव्वी संपट्टियं । तयानंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सदिघोसाणं सखि खिणीजालपरिक्खित्ताणं हेमवय-चित्त-तिणिस-कणग- णिज्जुत्तदारुयाणं कालायससुकयणेमि - जंतकम्माणं सुसिलिट्ठवत्तमंडलधुराणं आइण्णवरतुरगसुसंपत्ताणं कुसलन रच्छेयसार हिसुसंपग्ग हियाणं बत्तीसतोणपरिमंडियाणं १. समावेसा ( अ, क, ख ) । २. ओ० सू० ७० । ३. दुहति ( अ ) ; दुरूहति (ख); दुरुहति (ता) | Jain Education International ४. सं० पा०—सकोरटमल्लदामेणं छत्तेणं धरिज्जमाणेणं उववाइगमेणं नेयव्वं जाव पज्जुवासइ । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy