SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ४६६ दसाबो दोच्चं पि तच्चं पि एवं वदंति, वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगता॥ ५. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव' गामाणुगामं दूइज्जमाणे 'सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ ६. तते णं रायगिहे नगरे सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु जाव परिसा निग्गता जाव' पज्जुवासेति । तते णं ते चेव महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खत्तो आयाहिण-पयाहिणं करेंति करेत्ता वंदंति णमंसंति, वंदित्ता णमंसित्ता णामगोयं पुच्छंति, पुच्छित्ता णामगोत्तं पधारेंति, पधारेत्ता एगततो मिलंति, मिलित्ता एगंतमवक्कमंति, अवक्क मित्ता एवं वदासिजस्स णं देवाणुप्पिया सेणिए राया दंसणं पीहेति, जस्स णं देवाणुप्पिया सेणिए राया दसणं पत्थेति, 'जस्स णं देवाणु प्पिया सेणिए राया दसणं अभिलसति, जस्स णं देवाणुप्पिया सेणिए राया णामगोत्तस्सवि सवणताए हट्टतुटु'- चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए भवति, से णं समणे भगवं महावीरे आदिकरे तित्थकरे जाव" सव्वण्णू सव्वदरिसी पुव्वाणपुवि चरमाणे गामाणुगामं दुइज्जमाणे सुहंसुहेणं विहरते इहमागते इह संपत्ते" इह समोसढे इहेव रायगिहे नगरे बहिया गुणसिलए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ।। तं गच्छह णं देवाणप्पिया ! सेणियस्स रण्णो एयमठ्ठ निवेदेमो पियं भे भवतु त्ति कट्ट एयमठे अण्णमण्णस्स पडिसुणे ति, पडिसुणेत्ता जेणेव रायगिहे नयरे तेणेव उवागच्छंति, उवागच्छित्ता रायगिहं नयरं मझमझेणं जेणेव सेणियस्स रण्णो गेहे जेणेव सेणिए राया तेणेव उवागच्छंति, उवागच्छित्ता सेणियं रायं करयलपरिग्गहियं" 'सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति, वद्धावेत्ता एवं वयासी-जस्स णं सामी दंसणं कंखइ" जस्स णं सामी दंसणं पीहेति, जस्स णं सामी दसणं पत्थेति, जस्स णं सामी दंसणं अभिलसति, जस्स णं सामी णामगोत्तस्स वि सवणताए हट्टतुट्ठ-चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए भवति° से णं समणे भगवं महावीरे गुणसिलए १. नगरस्स परिगता (अ, क, ख)। ८. सं० पा०-हट्टतुट्ठ जाव भवति । २. दसा० १०॥३। ६. णं एस (ता)। ३. सं० पा०-दूइज्जमाणे जाव अप्पाणं । १०. ओ० सू० १६। ४. ओ० सू० ५२। ११. सं० पा०-संपत्ते जाव अप्पाणं । ५. णामं गोयं (ख)। १२. ते (ता)। ६. राया भिभिसारे (अ, क)। १३. सं० पा०-करयलपरिग्गहियं जाव जएणं । ७. सं० पा०-पत्थेति जाव अभिलसति । १४. सं० पा०-कंखइ जाव से णं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy