SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ दसमा दसा चेइए' 'तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । एतण्णं' देवाणुप्पियाणं पियं' निवेदेमो। पियं भे भवतु ॥ ७. तते णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमढं सोच्चा निसम्म हट्टतुटु' 'चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण हियए सीहासणाओ अब्भुठेइ, अब्भुठेत्ता जहाँ कोणिओ जाव वंदति णमंसति, वंदित्ता णमंसित्ता ते पुरिसे सक्कारेति सम्माणेति विपुलं जीवियारिहं पीतिदाणं दलयति, दलयित्ता पडिविसज्जेति, पडिविसज्जेत्ता नगरगत्तियं सद्दावेइ, सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं सभितर-बाहिरियं आसित्त सम्मज्जितोवलित्तं जाव' एयमाणत्तियं पच्चप्पिणति ॥ ८. तते णं से सेणिए राया बलवाउयं सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हय-गय-रह-जोहकलियं चाउरंगिणिं सेणं" सण्णाहेहि जाव से वि पच्चप्पिणति ॥ ६. तए णं से सेणिए राया जाणसालियं सद्दावेति, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेहि, उवट्ठवेत्ता मम एतमाण त्तियं पच्चप्पिणाहि ॥ १०. तते णं से जाणसालिए सेणिएणं रण्णा एवं वुत्ते समाणे हट्ठ"तुटु-चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण° हियए जेणेव जाणसाला.तेणेव उवागच्छइ, उवागच्छित्ता जाणसालं अणुपविसति, अणुपविसित्ता जाणाई" पच्चुवेक्खति, पच्चवेक्खित्ता जाणाई पच्चोरुभति, पच्चोरुभित्ता जाणाइं संपमज्जति, संपमज्जित्ता जाणाइं नीणेति, नीणेत्ता जाणाई संवट्टेति, संवदृत्ता दूसंपवीणेति, पवीणेत्ता 'जाणाइं समलंकरेति, समलंकरेत्ता जाणाई वरभंड-मंडियाइं करेति, करेत्ता" जेणेव वाहणसाला तेणेव उवागच्छइ, उवागच्छित्ता वाहणसालं अणुप्पविसति, अणुप्पविसित्ता वाहणाई पच्चुवेक्खति, पच्चुवेक्खित्ता वाहणाइं संपमज्जति, संपमज्जिता 'वाहणाई अप्फालेइ, अप्फालेत्ता वाहणाई णीणेति, णीणेत्ता'" दूसे पवीणेति, १. सं० पा०-चेइए जाव विहरति । २. तण्णं (अ, ता); तस्स णं (क); तेणं (ख); तं एवं णं (ओ० सू० ५३)। ३. पियट्टयाए पियं (वृ)। ४. सं० पा०—हट्ठतुटु जाव हियए। ५. ओ० सू० ५४ । ६. ओ० सू० ६०, ६१ । ७. सेण्णं (क, ख)। क. सण्णाहेह (क, ख)। ६. ओ०.सू० ५७ । १०. संपा०-हट्ठ जाव हियए। ११. जाणगं (अ, क, ख)। १२. जाणाणं दूसे (ओ० सू० ५६)। १३. चिह्नाडितपाठः 'अ. क. ता' संकेतितादर्शेष नो दृश्यते, वृत्तावपि नास्ति व्याख्यातः, किन्तु 'ओवाइय' (सू० ५९) सूत्रे असौ दृश्यते । १४. वाहणाइं जीणेइ, णीणेत्ता वाहणाई अप्फालेइ, अप्फालेत्ता (ओ० सू० ५९) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy