________________
दसमा दसा
सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं जाव' ससिव्व पियदंसणे नरवई जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छति, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमहे निसीयति, निसीइत्ता कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! जाइं इमाई रायगिहस्स नगरस्स बहिता, तं जहा–आरामाणि य उज्जाणाणि य आएसणाणि य आयतणाणि य देवकुलाणि य सभाता य पणियगहाणि य पणियसालातो य छुहाकम्मंताणि य वाणियकम्मंताणि य 'कट्टकम्मंताणि य" इंगालकमंताणि य वणकम्मंताणि य दब्भकम्मंताणि य जे तत्थ वणमहत्तरगा' अण्णत्ता' चिट्ठति ते एवं वदह-एवं खलु देवाणुप्पिया ! सेणिए राया भिभिसारे आणवेति-जया णं समणे भगवं महावीरे आदिकरे तित्थकरे जाव' संपाविउकामे पुव्वाणुपुद्वि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावमाणे इहमागच्छेज्जा, तया णं तुम्भे भगवतो महावीरस्स अहाप डिरूवं ओग्गहं अणुजाणह, अणुजाणित्ता सेणियस्स रण्णो भिभिसारस्स एयमझें पियं निवेदेज्जाह । ४. तए णं ते कोडुबियपुरिसा सेणिएणं रण्णा भिभिसारेणं एवं वुत्ता समाणा हट्ट'तुटु-चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाण हियया करयल' 'परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं सामि ! त्ति आणाए विणएणं वयणं' पडिसुणंति, पडिसुणित्ता सेणियस्स रणो अंतियातो पडिनिक्खमंति, पडिनिक्खमित्ता रायगिहं नगरं मझमझेणं निगच्छंति, निगच्छित्ता जाई इमाइं रायगिहस्स बहिता आरामाणि य जाव जे तत्थ महत्तरया अण्णत्ता चिट्ठति ते एवं वदंति जाव सेणियस्स रण्णो एयमठें पियं" निवेदेज्जाह । पियं भे" भवतु।
दसा० वृत्ति अंगुलिज्जग-ललियकयाभरणे नाणामणिकणगरयणवरकडगतुडियथंभियभुए अहिएरुवसस्सिरीए कुंडलउज्जोतिताणणे मोउडदित्तसिरए हारोत्थयसुकयरइयवच्छे मुद्दियापिंगलंगुलिए पालंबपलंबमाणसुकयपडउत्तरिज्जे। १. ओ० सू० ६३ । २. एवं कटुकम्मंताणि य (क, ख, वृ); अस्या-
नन्तरं वृत्तौ आदर्शष्वविद्यमानानां केषाञ्चित् पदानामुल्लेखोस्ति, यथा-एवं दर्भवर्धवल्ल- जांगारगृहांतानि द्रष्टव्यानि। ३. वणप्पमहत्तरगा (चू)। ४. अण्णाया (ता); अण्णाता (चूपा, वृ);
आज्ञप्ता इत्यर्थः। ५. भिभासारे (क, वृ); भिभसारे (ख) ।
ओ० सू० ६३ अंगुलिज्जग-ललियंगय-ललियकयाभरणे वरकडग-तुडिय-थंभियभुए अहियरूवसस्सिरीए मुद्दियपिंगलंगुलीए कुंडलउज्जोवियाणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे
पालंबपलबमाणपडसुकयउत्तरिज्जे । ६. ओ० सू०१६। ७. निवेदेह (अ); निवेतेध (क); णिवेतेह
(ख)। ८. सं० पा०-हट जाव हियया । ९. सं० पा०--करयल जाव एवं । १०. ४ (अ, क, ख) ११. महप्पियं (वृ) । १२. X (अ, क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org