SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ अट्ठमा दसा १. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था, तं जहा'हत्थुत्तराहिं चुए, चइत्ता गब्भं वक्कते। हत्थुत्तराहिं गब्भातो गब्भं साहरिते। हत्थुत्तराहिं जाते। हत्थुत्तराहिं मुंडे भवित्ता अगारातो अणगारितं पव्वइए । हत्यत्तराहि अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समप्पन्ने । सातिणा परिनिव्वुए भयवं जाव' भुज्जो-भुज्जो उवदंसेइ ॥ –त्ति बेमि॥ १. जाव पज्जोसवणा कप्पो नाम अज्झयणं अटू सहेउयं सकारणं ससुत्तं सअत्थं सउभयं सवागरणं (क); अत्र जाव पदं अस्या एव दशायाः पर्यषणाकल्पापरसंज्ञायाः स्वतन्त्रग्रन्थस्थानं प्राप्तायाः सङग्राहकमस्ति । अस्मिनस्थाने केवलं आद्यं अन्तिमं च सूत्रमूल्लिखितमस्ति । तस्मिन् अनेके पाठाः प्रक्षिप्ता वर्तन्ते । तस्य मौलिक स्वरूपं नास्ति उपलब्धम् । इदानीं स कल्पसूत्राभिधानेन प्रसिद्धोस्ति । स च अत्र परिशिष्टरूपेण अस्माभिरुल्लिख्यते । ४५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy