SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ णवमा दसा १. तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था-वण्णओ' । पुण्णभद्दे नाम चेइए-वण्णओ', कोणिए राया, धारिणी देवी, सामी समोसढे, परिसा निग्गया, धम्मो कहितो, परिसा पडिगया। २. अज्जोति ! समणे भगवं महावीरे बहवे निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वदासी-एवं खलु अज्जो ! तीसं मोहणिज्जट्ठाणाई, जाई इमाइं इत्थी' वा पुरिसो वा अभिक्खणं-अभिक्खणं आयरेमाणे वा समायरेमाणे वा मोहणिज्जत्ताए कम्मं पकरेइ, तं जहा १.जे केइ' 'तसे पाणे", वारिमझे विगाहिया' । उदएणक्कम्म मारेति, महामोहं पकुव्वति ।। २. पाणिणा" संपिहित्ताणं, सोयमावरिय पाणिणं । अंतोनदंतं मारेति, महामोहं पकुव्वति ।। ३. 'जायतेयं समारब्भ", बहुं ओरुभिया' जणं । __ अंतोधूमेण मारेति, महामोहं पकुव्वति ॥ ४. सीसम्मि जो पहणति, उत्तमंगम्मि चेतसा । विभज्ज मत्थगं फाले", महामोहं पकुव्वति । १. ओ० सू० १। जायतेयं ३ पाणिणा३ २. ओ० सू० २-१३ । सीसम्मि° ४ जायतेयं ४ ३. इथिओ (अ, क, ख)। सीसावेढेण° ५ सिस्सम्मि ५ ४. यावि (स० ३०/१)। ८. जायतेयसमारंभा (अ, क); जायतेयं समारंभ ५. तसा पाणा (ता, चू )। (ता)। ६. वगाहिया (ता)। ९. ओरुपिया (अ); ओरुलिया (क); उरुमिया ७. समवायाङ्ग केषाञ्चित् श्लोकानां व्यत्ययो (ख)। दृश्यते १०. पाले (ता)। दसा स० पाणिणा २ सीसावेढण°२ ४५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy