SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ४४६ दसाओ सील-व्वय'-गण-वेरमण-पच्चक्खाण-पोसहोववासाइं सम्म° पट्टविताइं भवंति। से णं सामाइयं देसावगासियं सम्म अणपालित्ता भवति । से णं चाउद्दसट्रीमट्रिपुण्णमासिणीसु पडिपुण्णं पोसहोववासं° सम्म अणुपालिता भवति । से णं एगराइयं उवासगपडिमं णो सम्म अणुपालेत्ता भवति । चउत्था उवासगपडिमा ॥ १२. अहावरा पंचमा उवासगपडिमा-सव्वधम्मरुई यावि भवति । तस्स णं बहुई सील' •व्वय-गण-वेरमण-पच्चक्खाण-पोसहोववासाइं० सम्म पटविताई भवंति। से णं सामाइयं देसावगासियं सम्म अणपालित्ता भवति । से णं चाउद्दस 'ट्रमद्दिटुपुण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणुपालित्ता भवति । से णं एगराइयं उवासगपडिमं सम्म अणुपालेत्ता भवति । से णं असिणाणए" वियडभोई मउलिकडे दिया बंभचारी रत्ति परिमाणकडे । से णं एतारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाह वा दुयाहं वा तियाहं वा, उक्कोसेणं पंचमासे विहरेज्जा । पंचमा उवासगपडिमा ॥ १३. अहावरा छट्ठा उवासगपडिमा-सव्वधम्म' 'रुई यावि भवति । तस्स णं बहई सील व्वय-गण-वेरमण-पच्चक्खाण-पोसहोववासाइं सम्मं पट्ठविताइं भवंति । से णं सामाइयं देसावगासियं सम्म अणुपालित्ता भवति । से णं चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणुपालित्ता भवति । से णं एगराइयं 'उवासगपडिम सम्म अणपालेत्ता" भवति । से णं असिणाणए वियडभोई मउलिकडे रातोवरातं" बंभचारी। सचित्ताहारे" से अपरिण्णाते" भवति । से णं एतारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं छम्मासे विहरेज्जा। छटा उवासगपडिमा॥ १४. अहावरा सत्तमा उवासगपडिमा से सव्वधम्म" •रुई यावि भवति । तस्स णं बहूई १. सं० पा०-सीलव्वय जाव पट्टविताई। तद्यथा-अहासुत्ता अहाकप्पा अहामग्गा अहा२. सं० पा०-चाउद्दसट्ठ जाव अणुपालेत्ता। तच्चा सम्मं काएणं फासेइ पालेइ सोहेद ३. सं० पा०-सील जाव सम्मं । तीरेइ पूरेइ किट्टेइ अणुपालेइ आणाए आरा४. पडिलेहियाई (अ, क, ख) । हेइ। एकस्मिन् वृत्त्यादर्श 'क्वचित् पाठः ५. सं० पा०-सामाइयं तहेव । अहासुत्ते जाव आराहिता' इत्येव पाठभेदो ६. सं० पा०-चाउद्दसि तहेव । लिखितोस्ति । प्रयुक्तादर्शषु असौ पाठभेदो ७. अण्हाणए (चू)। नोपलभ्यते। ८. अतोने चूणों अन्योपि पाठो व्याख्यातोस्ति- .सं. पा०-सव्वधम्म जाव से । एवं खलु एसा पंचमा उवासगपडिमा अहासूत्ता १०. उवासगपडिममणपालेत्ता (अ. क. ख)। अहाकप्पा अहातच्चा अहामग्गा सम्मं काएणं ११. दिया वा राओ वा (अ, क, ख)। फासिता पालिता सोभिता तीरिता किट्टिता १२. सच्चित्ताहारे (ता) अग्रेपि । आराहिता आणाए अणुपालिता भवति । वृत्तौ १३. परिणाते न (अ, क, ख)। असौ पाठः पाठान्तरत्वेन स्वीकृतोस्ति, चूर्णिगत- १४. सं० पा०-सव्वधम्म जाव रातोवरातं । पाठात् तत्र किञ्चित् पाठभेदोपि दश्यते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy