SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ૪૪૭ सील-व्य-गुण- वेरमण-पच्चक्खाण-पोस होववासाई सम्मं पट्ठविताइं भवति । सेणं सामाइयं देसावगासियं सम्मं अणुपालित्ता भवति । से णं चाउद्दसमुद्दिट्ठपुण्णमासिणी पडणं पोसहोववासं सम्मं अणुपालित्ता भवति । से णं एगराइयं उवासगपडिमं सम्मं अणुपालेत्ता भवति । से णं असिणाणए वियडभोई मउलिकडे रातोवरात बंभचारी । सचित्ताहारे से परिण्णाते भवति, आरंभे से अपरिण्णाते भवति । से णं एतारुवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं सत्तमा से विहरेज्जा | सत्तमा उवासगपडिमा || छट्ठा दसा १५. अहावरा अट्ठमा उवासगपडिमा - सव्वधम्मरुई यावि भवति' । ' तस्स णं बहूई सील - व्वय-गुण- वेरमण-पच्चवखाण-पोस होववासाई सम्मं पट्ठविताई भवंति । सेणं सामाइयं देसावगासियं सम्मं अणुपालित्ता भवति । से णं चाउद्दसमुद्दिपुणमासणी पडण्णं पोसहोववासं सम्मं अणुपालित्ता भवति । से गं एगराइयं उवासगपडिमं सम्मं अणुपालेत्ता भवति । से णं असिणाणए वियडभोई मउलिकडे रातोवरात बंभचारी । सचित्ताहारे से परिण्णाते भवति, आरंभ से परिण्णाते भवति, पेस्सारंभे से अपरिण्णाते भवति । से णं एतारूवेणं विहारेणं विहरमाणे जहणेणं' गाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं अट्ठमासे विहरेज्जा । अट्ठमा उवास - पडिमा || १६. अहावरा नवमा उवासगप डिमा' - 'सव्वधम्मरुई यावि भवति । तस्स णं बहूई सील - व्वय-गुण- वेरमण-पच्चक्खाण-पोस होववासाई सम्मं पट्ठविताई भवंति । सेणं सामाइयं देसावगासियं सम्मं अणुपालित्ता भवति । से णं चाउद्दसमुद्दिट्ठपुण्णमासिणीसु पडिपुणं पोसहोववासं सम्मं अणुपालित्ता भवति । से णं एगराइयं उवासगडिमं सम्मं अणुपात्ता भवति । से णं असिणाणए वियडभोई मउलिकडे रातोवरातं बंभचारी । सचित्ताहारे से परिण्णाते भवति, आरंभे परिण्णाते भवति, पेस्सारंभ से परिण्णाते भवति, उद्दिट्टभत्ते से अपरिण्णाते भवति । से णं एतारूवेणं विहारेणं विहरमाणे जहणेणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं नवमासे विहरेज्जा | नवमा उवासगपडिमा || १७. अहावरा दसमा उवासगपडिमा – सव्वधम्मरुई यावि भवति । तस्स णं बहूई सील - व्वय-गुण- वेरमण-पच्चक्खाणं-पोसहोववासाई सम्मं पट्ठविताई भवंति । सामाइयं देसावगासियं सम्मं अणुपालित्ता भवति । से णं चाउद्दसमुद्दिट्ठ पुण्णमासिणी पडणं पोसहोववासं सम्मं अणुपालित्ता भवति । से णं एगराइयं उवासग डिमं सम्म अणुपात्ता भवति । से णं असिणाणए वियडभोई मउलिकडे रातोवरात बंभचारी । सचित्ताहारे से परिण्णाते भवति, आरंभे से परिण्णाते भवति, पेस्सारंभे से परिण्णाते भवति, उद्दिट्टभत्ते से परिण्णा ते भवति । से णं खुरमुंड वा १. सं० पा० भवति जाव रातोवरातं । २. जाव ( अ, क, ख ) । O Jain Education International ३. सं० पा०—उवासगपडिमा जाद आरंभे । ४. सं० पा० - भवति उद्दिट्टभत्ते । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy