SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ट्ठा दसा आगमेस्साणं दुल्लभबोधिते यावि भवति । ७. किरियावादी' यावि भवति, तं जहा-आहियवादी आहियपण्णे आहियदिट्ठी सम्मावादी नीयावादी' संतिपरलोगवादी अत्थि इहलोगे अत्थि परलोगे अत्थि माता अत्थि पिता अत्थि अरहंता अत्थि चक्कवट्टी अत्थि बलदेवा अत्थि वासुदेवा 'अत्थि सुकडदुक्कडाणं फल वित्तिविसेसे'', सुचिण्णा कम्मा सुचिण्णफला भवंति दूचिण्णा कम्मा दुचिण्णफला भवंति, सफले कल्लाणपावए, पच्चायंति जीवा, अत्थि 'निरयादि ह अत्थि" सिद्धी । से एवंवादी एवंपण्णे एवंदिट्टीच्छंद रागमभिनिविट्ठे आवि भवति । से य भवति महिच्छे जाव' उत्तरगामिए नेरइए सुक्का, क्खिते आगमेस्साणं सुलभबोधिते यावि भवति" । ८. सव्वधम्मरुई यावि भवति । तस्स णं बहूई सील-व्वय-गुण-वेरमण-पच्चक्खाण पोसहोववासाई नो सम्म पट्रविताइ" भवति । ‘एवं दसणसावगोत्ति'१५ पढमा उवासगपडिमा ॥ ६. अहावरा दोच्चा उवासगपडिमा-सव्वधम्मरुई यावि भवति । तस्स णं बहूई सील व्वय-गण-वेरमण-६च्चक्खाण-पोसहोववासाई सम्म पट्टविताई भवति । से ण सामा इयं देसावकासियं नो सम्म अणुपालित्ता" भवति । दोच्चा उवासगपडिमा । १०. अहावरा तच्चा" उवासगपडिमा-सव्वधम्मरुई यावि भवति । तस्स णं बहूई सील व्वय-गण-वेरमण-पच्चवखाण-पोसहोववासाई सम्म पट्टविताई भवंति । से णं सामाइयं देसावगासिय सम्म अणुपालित्ता भवति । से णं चाउद्दसट्ठम हिट्ठपुण्णमासिणीसू" पडिपुण्णं पोसहोववासं२२ नो सम्म अणपालित्ता भवति । तच्चा उवा सगपडिमा । ११. अहावरा चउत्था उवासगप डिमा-सव्वधम्मरुई यावि भवति । तस्स णं बहूई १. भवति सेतं अकिरियावादी भवति (अ, क, १०. सुलभबोधि (अ, क, ख)। ख) चूणौं वृत्तौ च नैष पाठो दृश्यते, नावश्य- ११. भवति सेतं किरियावादी (अ, क, ख, ता)। कोपि प्रतीयते, तेन नासौ मूले स्वीकृतः । १२. सच्चधम्मरुची (वृ); सव्वधम्मरुई (वृपा)। २. से किं तं किरियावादी (अ, क, ख); सेतं १३. गुणव्वय (अ, ख)। किरियावादी (वृ)। १४. पट्टवितपुव्वाइं (अ, क, ख)। ३. नितियावादी (ता)। १५. X (क, ख, ता); सण (चू)। ४. 'ता' प्रतौ अतः 'वासुदेवा' पदपर्यन्तं संक्षिप्त- १६. अधावरा (अ, क, ता) । पाठो विद्यते-इहलोए जाव अस्थि वासुदेवा। १७. गुणव्वय (अ, क, ख)। ५. ४ (ता)। १८. काएण अणुपालित्ता (चू)। ६. द्रष्टव्यं तृतीयसूत्रस्य नृतीयपादटिप्पणम् । १६. तिया (अ)। ७. नेरइया देवा (अ, क, ख)। २०. x (ता)। ८. मतिनिविट्ठे (अ, क, ता)। २१. चाउद्दसट्टमिउद्दिट्ट० (अ, क, ख)। ६. दसा० ६॥३-६ । २२. पोसहं (ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy