SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ चउत्थो दसा गणिसंपदा-पदं १. सुयं मे आउसं ! तेणं भगवया एवमक्खातं-इह खलु थेरेहिं भगवंतेहिं अट्ठविहा __गणिसंपदा पण्णत्ता॥ २. कयरा खलु (थेरेहि भगवंतेहिं ?) अट्ठविहा गणिसंपदा पण्णत्ता ? ३. इमा खल (थेरेहि भगवंतेहिं ?) अट्ठविहा गणिसंपदा पण्णत्ता, तं जधा-आयार संपदा सुतसंपदा सरीरसंपदा वयणसंपदा वायणासंपदा मतिसंपदा पओगसंपदा संगहपरिण्णा णामं अट्ठमा । ४. से कि तं आयारसंपदा ? आयारसंपदा चउव्विहा पण्णत्ता, तं जहा-संजमधव जोगजुत्ते यावि भवति, असंपग्गहियप्पा', अणियतवित्ती', वुड्डसीले' यावि भवति । से तं आयारसंपदा ॥ ५. से किं तं सुतसंपदा ? सुतसंपदा चउविवहा पण्णत्ता, तं जहा-बहुसुते' यावि भवति, परिचितसुते यावि भवति, विचित्तसुते' यावि भवति, घोसविसुद्धिकारए यावि भवति । से तं सुतसंपदा ॥ ६. से कि तं सरीरसंपदा? सरीरसंपदा चउन्विहा पण्णत्ता.तं जहा-आरोहपरिणाह भवांत, अणोतप्पसरीरे, थिरसंघयण, बहुपडिपुण्णिदिए यावि भवति । से तं सरीरसंपदा ॥ ७. से किं तं वयणसंपदा ? वयणसंपदा चउव्विहा पण्णत्ता, तं जहा-आदिज्जवयणे यावि भवति, महुरवयणे यावि भवति, अणिस्सियवयणे यावि भवति, असंदिद्धभासी" १. असंगहियप्पा अ, क, ख)। ७. संपत्ते (क); आरोहपरिणाहसंपूर्णः (वृ)। २. अणिएतवत्ती (चूपा, वृपा)। ८. आदेयवयणे (ता)। ३. विसुद्धसीले (च); अपि ग्रहणाद् वुद्धसीलो तरुण- ६. अणिसिय" (अ, क)। सीलो इति चूणौं निर्दिष्टमस्ति । १०. फूडवयणे (अ, क, ख); असंदिद्धवयणे (ता); चूणों 'असंदिद्धभासी' इति पाठोस्ति । वृत्ती ४. सुत्ते (अ, क); बहुस्सुते (ता)। 'असंदिग्धवचनः स्फुटवाक्य इत्यर्थः' इति ५. सुत्ते (अ, क, ता, वृ)। व्याख्यातमस्ति । 'फुडवयणे' इति सरलः पाठः, ६. सुत्ते (अ, क, ख, ता, चू, वृ)। सम्भाव्यते उत्तरकाले प्रचलितो भवत् । ४३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy