________________
तइया दसा
४३१
जस्स इच्छइ तस्स- तस्स खद्धं खद्धं दलयइ, आसादणा सेहस्स । १८. सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता राइणिएण सद्धि आहारेमाणे तत्थ सेहे खद्धं-खद्धं डाअं डाअं 'रसियं-रमियं ऊसढं-ऊसढं", मणुण्णं-मगुण्णं मणाम- मणाम निद्धं निद्धं लुक्ख - लुक्ख आहरेत्ता भवइ, आसादणा सेहस्स । १६. सेहे रातिणियस्स वाहरमाणस्स अपडिणित्ता भवइ, आमादणा सेहस्स । २०. सेहे रातिणियस्स वाहरमाणस्स तत्थगते चेव पडिसुणेत्ता भवति, आसादणा सेहस्स । २१. सेहे रातिणियं किं ति वत्ता", भवति, आसादणा सेहस्स । २२. सेहे रातिणियं तुमंति वत्ता भवति, आसादणा सेहस्स । २३. सेहे रातिणियं खर्द्ध-खद्धं वत्ता भवति, आसादणा सेहस्स । २४. सेहे रातिणियं तज्जाएण तज्जाएण पडिभणित्ता' भवइ, आसादणा सेहस्स । २५. सेहे रातिणियस्स कहूं कहेमाणस्स इति एवंति वत्ता न भवति, आसादणा सेहस्स । २६. सेहे रातिणियस्प कहं कहेमाणस्स तो सुमरसीति वत्ता भवति, आसादणा सेहस्स । २७. सेहे रातिणियस्स कहं कहेमाणस्स णो सुम
से भवति, आसादणा सेहस्स । २८. सेहे रातिणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति, आसादणा सेहस्स । २६. सेहे रातिणियस्स कहं कहेमाणस्स कहं आछिदत्ता' भवति, आसादणा सेहस्स । ३०. सेहे रातिणियस्स कहं कहेमाणस्स तीसे परिसाए अणुट्ठिताए अभिन्नाए अव्वोच्छिन्नाए अव्वोगडाए दोच्चंपि तच्चपि ' तमेव कह कहेत्ता भवति, आसादणा सेहस्स । ३१. सेहे रातिणियस्स सेज्जा - संथारगं पाणं संघट्टित्ता हत्थे अणणुण्णवेत्ता गच्छति, आसादणा सेहस्स । ३२. सेहे रातिणियस्स सेज्जा - संथारए चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ, आसादणा सेहस्स । ३३. सेहे रातिणियस्स उच्चासणंसि वा समासणंसि वा चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति, आसादणा सेहस्स ।
एताओ खलु ताओ थेरेहिं भगवंतेहि तेत्तीसं आसादणाओ पण्णत्ताओ
-त्ति बेमि ॥
१. भुंजेमाणे (ता) ।
२. ऊसढं - ऊसढं रसितं - रसितं (स० ३३ | १ ) । ३. किती वत्ता ( अ, क ) ; किं वतित्ता ( ख ) ।
४. वइत्ता ( ख ) ।
५. पsिहणित्ता (ता) ।
Jain Education International
६. X ( क, ख, ग ) । ७. खेत्ता (ना) ।
८. अच्छिदित्ता (ता, चू) ।
६. X (स० ३३।१ ) ।
For Private & Personal Use Only
www.jainelibrary.org