SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ४३० दसाओ इत्ता भवति, आसादणा सेहस्स।.१०. सेहे' रातिणियेण सद्धि बहिया वियारभूमि निक्खंते समाणे 'पुवामेव सेहतराए आयामेइ पच्छा राति णिए, आसादणा सेहस्स। ११. सेहे राति णिएण सद्धि बहिया 'विहारभूमि वा" वियारभूमि वा निक्खंते समाणे तत्थ 'पुवामेव सेहतराए" आलोएति पच्छा रातिणिए, आसा दणा सेहस्स। १२. केइ रातिणियस्स पुव्वं संलत्तए' सिया तं 'पुत्वामेव सेहतराए आलवति' पच्छा रातिणिए, आसादणा सेहस्स । १३. सेहे रातिणियस्स रातो वा विआले वा वाहरमाणस्स अज्जो ! के सुत्ते ? के जागरे ? तत्थ सेहे जागरमाणे रातिणियस्स अपडिसुणेत्ता भवति, आसादणा सेहस्स । १४. सेहे असणं वा पाणं वा खाइम वा साइमं वा पडिगाहेत्ता तं पुवामेव सेहतरागस्स आलोएइ पच्छा रातिणियस्स, आसादणा सेहस्स । १५. सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पुव्वामेव सेहतरागस्स पडिदंसेति पच्छा रातिणियस्स, आसादणा सेहस्स। १६. सेहे असणं वा पाणं वा खाइम वा साइमं वा पडिगाहेत्ता तं पूव्वामेव सेहतरागं उवणिमंतेति पच्छा रातिणियं, आसादणा सेहस्स। १७. सेहे रातिणिएण सद्धिं असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता तं 'रातिणियं अणापुच्छित्ता" जस्स स० द० २०. सेहे राइणियस्स खद्धं-खद्धं० सेहे रातिणियस्स वाहरमाणस्स तत्थगते. २१. सेहे राइणियस्स कि ति वइत्ता० सेहे रातिणियं किं ति वत्ता० २२. सेहे राइणियं तुमं ति वत्ता० सेहे रातिणियं तुमंति वत्ता० २३. सेहे राइणियं तज्जाएण-तज्जाएण. सेहे रातिणियं खद्धं-खद्धं वत्ता० २४. सेहे राइणियस्स कहं कहेमाणस्स इति० सेहे रातिणियं तज्जाएण-तज्जाएण० २५. सेहे राइणियस्स कहं कहेमाणस्स नो० सेहे रातिणियस्स कहं कहेमाणस्स इति० " " , कहं० , , नो० , , , परिसं० " , णो सुमणसे० " , , , तीसे० " " " " परिसं० सेज्जा संथारगं पाएणं० कहं० ३०. " , संथारए चिट्टित्ता० " " तीसे० ३१. , ... उच्चासणे चिट्टित्ता० सेज्जा संथारगं पाएणं० ३२. , , समासणे , ___" , संथारए चिद्वित्ता ३३. , , आलवमाणस्स तत्थगते० , , उच्चासणंसि वा समासणंसि वा० १. एवं एएणं अभिलावेणं सेहे (ख)। ६. सेहे पुव्वतरागं आलवेति (ता, स० ३३।१)। २. तत्थ सेहे पुव्वत्तरागं आतमति (ता)। ७. जागरति (ता)। ३. ४ (ता)। ८. आसातणा (ता)। ४. सेहे पुव्वतरागं (ता)। ६. पुव्वमेव (स० ३३।१)। ५. संलवत्तए (क, ख); संलवित्तए (स० १०. उवदंसेति (ता)। ३३।१)। ११. रायिणितं आणा० (ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy