SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ तइया दसा १. सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पण्णत्ताओ। २. कतराओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पण्णत्ताओ? ३. इमाओ खल ताओ थेरेहिं भगवतेहिं तेत्तीसं आसायणाओ पण्णत्ताओ, तं जधा १. सेहे रातिणियस्स पुरतो गंता भवति, आसादणा सेहस्स। २. सेहे रातिणियस्स सपक्खं गंता भवति, आसादणा सेहस्स। ३. सेहे रातिणियस्स आसन्न' गंता भवति, आसादणा सेहस्स। ४. सेहे रातिणियस्स 'पूरओ चिदित्ता५ भवति. आसादणा सेहस्स । ५. सेहे रातिणियस्स सपक्खं चिट्टित्ता भवति, आसादणा सेहस्स । ६. सेहे रातिणियस्स आसन्नं चिट्ठित्ता भवति, आसादणा सेहस्स। ७. सेहे रातिणियस्स पुरतो निसीइत्ता भवति, आसादणा सेहस्स । ८. सेहे रातिणियस्स सपक्खं निसीइत्ता भवति, आसादणा सेहस्स। ६.सेहे रातिणियस्य आसन्न निसी १. आसन्नं (स० ३३।१)। २. पुरओ (स० ३३।१)। ३. सपक्खं (स० ३३।१)। ४. एवं एएणं अभिलावेणं सेहे (अ, क, ख); चूणौं एषां षण्णां सूत्राणां कृते ‘एवं चिट्ठण निसीयणे वि' इति संक्षिप्तपाठः सूचितोस्ति । वृत्ती बारं बारं 'एवं' इति पदं दृश्यते । आदशेषु संक्षेपसूचकः 'एवं एएणं अभिलावेणं' इति पाठोपि लिखितोस्ति, ततोग्रे पूर्णः पाठोपि लिखितः । अत्र द्वयोर्वाचनयोमिश्रणं प्रती यते। ५. अभयदेवसूरिणा समवायांगस्य (३३११) वृत्तौ दशाश्रुतस्कन्धस्य योऽर्थो गृहीतः स किञ्चिद् भिन्नवाचनासत्को दृश्यते । वृत्तिकारणलिखितम् - 'यावत्करणाद्दशाश्रुतस्कन्धानुसारेणान्या इह द्रष्टव्या: ताश्चैवमर्थतः' (वृ)। वृत्तिकृता स्वीकृतायां वाचनायां साम्प्रतिकादशेष उपलब्धवाचनातो निम्नटङ्किता भेदा दृश्यन्ते-४ आसन्नं ठिच्चा ५ पुरओ ठिच्चा ६ सपक्खं ठिच्चा, ७ आसन्नं, ८ पुरओ, सपक्खं, द्वादशत्रयोदशयोरासातनापदयोर्व्यत्ययोस्ति । १५ उवदंसेति, केषाञ्चिद् स्थानानां भेदो निम्नयन्त्रेण द्रष्टव्य : ४२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy