SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ अणुओगदाराई ४१६ उरग'-गिरि-जलण-सागर-नहतल-तरुगणसमो य जो होइ। भमर-मिय-धरणि-जलरुह-रवि-पवणसमो य सो समणो ॥५॥ तो समणो जइ सुमणो, भावेण य जइ न होइ पावमणो । सयणे य जणे य समो, समो य माणावमाणेसु ॥६॥ से तं नोआगमओ भावसामाइए । से तं भावसामाइए। से तं सामाइए। से तं नामनिप्फण्णे॥ निक्खेवाणुओगवारे सुत्तालावगनिष्फण्ण-पदं ७०६. से किं तं सुत्तालावगनिप्फण्णे' ? सुत्तालावगनिप्फण्णे - इयाणि सुत्तालावगनिप्फण्णे निक्खेवे इच्छावेइ, से य पत्तलक्खणे वि न निक्खिप्पइ, कम्हा ? लाघवत्थं । 'अओ अत्थि'' तइए अणुओगदारे अणुगमे त्ति। तत्थ निक्खित्ते इहं निक्खित्ते भवइ, इहं वा निक्खित्ते तत्थ निक्खित्ते भवइ, तम्हा इहं न निक्खिप्पइ तहिं चेव निक्खिप्पिस्सइ । से तं निक्खेवे ।। अणुगमाणुओगदार-पदं ७१०. से किं तं अणुगमे ? अणुगमे दुविहे पण्णत्ते, तं जहा-सुत्ताणुगमे य निज्जुत्तिअणु गमे य ।। ७११. से किं तं निज्जुत्तिअणुगमे ? निज्जुत्तिअणुगमे तिविहे पण्णत्ते, तं जहा-निक्खेव निज्जुत्तिअणुगमे उवग्घायनिज्जुत्तिअणुगमे सुत्तफासियनिज्जुत्तिअणुगमे ।। ७१२. से किं तं निक्खेव निज्जुत्तिअणुगमे ? निक्खेवनिज्जुत्तिअणुगमे अणुगए। से तं निक्खेवनिज्जुत्तिअणुगमे ॥ ७१३. से किं तं उवग्घायनिज्जुत्तिअणुगमे ? उवग्घायनिज्जुत्तिअणुगमे-इमाहिं दोहिं दारगाहाहिं अणुगंतव्वे, तं जहा१. उद्देसे २. निद्देसे य, ३. निग्गमे ४. खेत्त ५. काल ६. पुरिसे य । ७. कारण ८. पच्चय ६. लक्खण, १०. नए ११. समोयारणा १२. णुमए ॥१॥ १३. किं १४. कइविहं १५. कस्स १६. 'कहि, १७. केसु १८. कह" १६. केच्चिरं हवइ कालं । १. चूणिकृता उदग' शब्दो व्याख्यातोस्ति, निक्षेपः इति शेष: (हे)। यथा-सारयसलिल व्व सुद्धहियतो (चू)। ५. अत्थि अओ (ख); अत्थि इओ (ग)। २. नामनिप्फण्णे निक्खेवे (क)। ६. तहिं वा (क)। ३. सुत्तालावयनिक्खेवे (क)। ७. निक्खिप्पिहत्ति (क)। अतोनन्तरं 'से तं ४. असौ पाठ: अपूर्णः प्रतिभाति । अस्य पूर्ति: सुत्तालावगनिप्फण्णे' इति निगमनं नोपलभ्यते। वृत्तौ इत्थमुपलभ्यते--करोमि भदन्त ! सामा ते-करोमि भदन्त ! सामा- ८. गाहाहिं (ग)। यिकं इत्यादीनां सूत्रालापकानां नामस्थापना- ६. कहं केसु कहिं (क)। दिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो १०. किच्चिरयं (ख); किच्चिरं (ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy