SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ४२० २०. कइ २१. संतर २२. मविरहियं, २३. भवा २४. गरिस २५. फासण २६. निरुत्ती ॥२॥ - सेतं उवग्धायनिज्जुत्तिअणुगमे ॥ ७१४. से किं तं सुत्तफा सियनिज्जुत्तिअणुगमे ? सुत्तफासियनिज्जुत्तिअणुगमे-सुत्तं उच्चाtroi' अक्खलियं अमिलियं अवच्चामेलियं' पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायोवयं । तओ नज्जिहिति' ससमयपयं वा परसमयपयं वा बंधपयं वा मोक्खपयं वा सामाइयपयं वा नोसामाइयपयं वा । तओ तम्मि उच्चारिए समाणे केसिंचि' भगवंताणं केइ अत्याहिगारा अहिगया भवंति, 'केसिचि य इ अणहिगया" भवंति, तओ" तेसिं अणहिगयाणं अत्थाणं' अहिगमणट्टयाए' 'पदेणं पदं वण्णइस्सामि" गाहा— संहिता " य पदं चेव, पदत्थो पदविग्गहो । चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥१॥ तं सुत्ता सियनिज्जुत्तिअणुगमे । से तं निज्जुत्तिअणुगमे । से तं अणुगमे ॥ नाणुओगवार-पदं ७१५. से किं तं नए ? सत्त मूलनया पण्णत्ता, तं जहा - नेगमे संगहे ववहारे उज्जुसुए सद्दे समभिरूढ एवंभू । तत्थ - अणुगदराई गाहा— नैगेहि माणेहिं, मिणइ त्ति नेगमस्स य निरुत्ती । सेसाणं पि नयाणं, लक्खणमिणमो सुणह वोच्छं ॥ १ ॥ संग हिय-पिंडियत्थं संगहवयणं समासओ बेंति । वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वे ||२|| पच्चुप्पण्णग्गाही, उज्जुसुओ नयविही मुणेयव्वो । इच्छइ विसेसियतरं, पच्चुप्पण्णं नओ सद्दो ||३|| १. उच्चारिअव्वं ( ग ) । २. अविच्चामेलियं ( क ) । ३. तत्थ निज्जहत्ति ( क ) । ४. पदं (क) सर्वत्र । ५. के सिंच णं ( ख, ग ) । ६. केइ अत्याहिगारा अणहिगया ( ख, ग ) । ७. तो (क) । ८. x (क, ख, ग ) । ट्ठा ( ख, ग ) । १०. पदं पदेण ( क, ख, ग ) 1 Jain Education International ११. वत्तस्सामि ( क, ख, ग, चू); वत्तइस्सामो (हा ) । १२. संहिया ( क ) 1 १३. विद्धि लक्खणं (हा, हे ) ; अत्र चूर्ण्यनुसारी पाठ: स्वीकृतः । अस्य चूर्णिगता व्याख्या समीचीनास्ति वर्द्धनं वृद्धिः व्याख्या इत्यर्थः । जम्हा सुत्तं अत्थो य विकप्पेहि अणेगधा वक्खाणकरणतो वद्धति ( चू) । १४. एत्थ ( क ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy