SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ ४१६ अंबाणं अंबाडगाणं झवणा । से तं सचित्ता ॥ ६८१. से किं तं अचित्ता ? अचित्ता - सुवण्ण-रयय-मणि- मोत्तिय संख-सिल-प्पवाल-रत्तस्यगाणं संत-सार- सावएज्जस्स झवणा । से तं अचित्ता ॥ ६८२. से किं तं मीसया ? मीसया - दासाणं दासीणं आसाणं हत्थीणं समाभरियाउज्जालं कियाणं भवणा । से तं मीसया । से तं लोइया ॥ अणु आगदाराई ६८३. से किं तं कुप्पावयणिया ? कुप्पावयणिया तिविहा पण्णत्ता, तं जहा – सचित्ता अचित्ता मीसया । ६८४. से किं तं सचित्ता ? सचित्ता तिविहा पण्णत्ता, तं जहा -दुपयाणं चउप्पयाणं अपयाणं । दुपयाणं - दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अयाणं - अंबाण अंबडागाणं भवणा । से तं सचित्ता ॥ ६८५. से किं तं अचित्ता ? अचित्ता - सुवण्ण-रयय-मणि-मोत्तिय संख-सिल-प्पवाल-रत्तरया संत-सार- सावएज्जस्स झवणा । से तं अचित्ता ॥ ६८६. से किं तं मीसया ? मीसया - दासाणं दासीणं आसाणं इत्थीणं समाभरियाउज्जालंकियाणं भवणा । से तं मीसया । से तं कुप्पावयणिया ॥ T ६८७. से किं तं लोगुत्तरिया ? लोगुत्तरिया तिविहा पण्णत्ता, तं जहा - सचित्ता अचित्ता मीसया ॥ ६८८. से किं तं सचित्ता ? सचित्ता -- सोसाणं सिस्सिणीणं भवणा । से तं सचित्ता ॥ ६८. से किं तं अचित्ता ? अचित्ता - पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछणागं झवणा । सेतं अचित्ता ॥ ६०. से किं तं मीसया ? मीसया-सीसाणं सिस्सिणियाणं सभंडमत्तोवगरणाणं भवणा । सेतं मीसा । से तं लोगुत्तरिया । से तं जाणगसरीर-भवियसरीर वतिरिता व्वज्वणा । से तं नोआगमओ दव्वज्भवणा । से दव्वज्भवणा ॥ ६६१. से' किं तं भावज्भवणा ? भावज्भवणा दुविहा पण्णत्ता, तं जहा - आगम नोआगमओ य ॥ ६६२. से किं तं आगमओ भावज्भवणा ? आगमओ भावज्भवणा- जाणए उवउत्ते । से तं आगमओ भावज्भवणा ॥ १. ६१-६६५ एषां पञ्चानां सूत्राणां स्थाने 'क' प्रती भिन्ना वाचना विद्यते -भावज्भवणा दुविहा पं तं पसत्था भावज्भवणा कोहस्स माणस्स मायाए लोभस्स ज्भवणा । से तं ६ε३. से किं तं नोआगमओ भावज्भवणा ? नोआगमओ भावज्भवणा दुविहा पण्णत्ता, तं जहा - पसत्था य अपसत्था य ॥ Jain Education International य For Private & Personal Use Only पसत्था भावझवणा । से किं तं अप्पसत्था भावज्भवणा नाणज्भवणा दंसणज्भवणा चारित्तज्भवणा । से तं अप्पसत्या भावज्भवणा । www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy