SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ४१५ दारा ६७४. नेगमस्स एगो अणुवउत्तो आगमओ एगा दव्वज्भवणा, दोण्णि अणुवउत्ता आगमओ दोणीओ दव्वज्भवणाओ, तिण्णि अणुवउत्ता आगमओ तिण्णीओ दव्वज्भवणाओ, एवं जावइया अण्वउत्ता तावइयो ताओ नेगमस्स आगमओ दव्वज्भवणाओ । एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वज्भवणा वा दव्वज्भवणाओ वा सा एगा दव्वज्भवणा । उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगा दव्वज्भवणा, पुहत्तं नेच्छइ । तिह सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कहा ? जइ जाणए अणुवउत्ते न भवइ । से तं आगमओ दव्वज्झवणा || ६७५. से किं तं नो आगमओ दव्वज्झवणा ? नोआगमओ दव्वज्भवणा तिविहा पण्णत्ता, तं जहा - जाणगसरीरदव्वज्भवणा भवियसरीरदव्वज्झवणा जाणगसरीर-भविय सरीर- वतिरित्ता दव्वज्भवणा ॥ ६७६: से किं तं जाणगसरीरदव्वज्भवणा ? जाणगसरीरदव्वज्भवणा- झवणेत्ति पयत्थाहिगार जाणगस्स जं सरीरयं ववगय-चुय चाविय चत्तदेहं "जीवविप्पजढं सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ वएज्जा - अहो णं इमेणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं झवणे ति पयं आघवियं पणवियं परूवियं दंसियं निदंसियं उवदसियं । जहा को दिट्ठतो ? अयं कुंभे आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वज्भवणा || ६७७. से किं तं भवियसरी रदव्वज्भवणा ? भवियसरीरदव्वज्भवणा-जे जीवे जोणिजम्मणनिक्खते "इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं झवणेत्ति पथ सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिट्ठतो ? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ° । से तं भवियसरीरदव्वज्झवणा ॥ ६७८. से' किं तं जाणगसरीर भवियसरीर वतिरित्ता दव्वज्भवणा ? जाणगसरीर-भवियसरीर- वतिरित्ता दव्वज्भवणा "तिविहा पण्णत्ता, तं जहा - लोइया कुप्पावयणिया लोगुत्तरिया ॥ ६७६. से किं तं लोइया ? लोइया तिविहा पण्णत्ता, तं जहा - सचित्ता अचित्ता मीसया ॥ से किं तं सचित्ता ? सचित्ता तिविहा पण्णत्ता, तं जहा-दुपयाणं चउप्पयाणं अपयाणं । दुपयाणं—दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अपयाणं- ६८०. १. सं० पा०सेसं जहा दव्वज्झयणे जान से तं जाग २. सं० पा० - सेसं जहा दव्वज्भयणे जाव से तं भविय । ३. ६७८ ६९० एषां त्रयोदशानां सूत्राणां स्थाने 'क' प्रतौ एवं संक्षिप्तः पाठो विद्यते जाणग Jain Education International सरीरभवियसरीरवइरित्ता दव्वज्भवणा जहेव तिविहेण भेएणं भाणियव्वा णवरं ज्भवणत्ति आलावो । ४. सं० पा० – जहा जाणगसरीरभवियसरीरवतिरित्ते दवाए तहा भाणिअत्र्वं जाव से तं । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy