SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ अणुओगदाराई ४०६ निक्खेवाणमोगवारे ओहनिष्फण्ण-पदं ६१६. से किं तं ओहनिप्फण्णे ? ओहनिप्फण्णे चउविहे पण्णत्ते, तं जहा–अज्झयणे अज्झीणे आए झवणा ।। ६२०. से किं तं अज्झयणे ? अज्झयणे चउव्विहे पण्णत्ते, तं जहा-नामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे । ६२१. नाम-ट्ठवणाओ गयाओ' ॥ ६२२. से' किं तं दव्वज्झयणे ? दव्वज्झयणे दुविहे पण्णत्ते, तं जहा-आगमओ य नोआगमओ य ॥ ६२३. से किं तं आगमओ दव्वज्झयणे ? आगमओ दव्वज्झयणे-जस्स णं अज्झयणे ति पदं सिक्खियं ठियं जियं मियं परिजियं' नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठो?विप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कटु ॥ २४. नेगमस्स एगो अणवउत्तो आगमओ एगे दव्वज्झयणे, दोणि अणुवउत्ता आगमओ दोण्णि दव्वज्झयणाई, तिण्ण अणुवउत्ता आगमओ तिण्णि दव्वज्झयणाई, एवं जावइया अणुवउत्ता तावइयाइं ताई नेगमस्स आगमओ दव्वज्झयणाई। एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा 'अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वज्झयणे वा दव्वज्झयणाणि वा से एगे दव्वज्झयणे। उज्जुसुयस्स एगो अणुव उत्तो आगमओ एगे दव्वज्झयणे, पुहत्तं नेच्छइ। तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा? जइ जाणए अणुवउत्ते न भवइ° । से तं आगमओ दव्वज्झयणे ।। ६२५. से किं तं नोआगमओ दव्वज्झयणे ? नोआगमओ दव्वज्झयणे तिविहे पण्णत्ते, तं जहा-जाणगसरीरदव्वज्झयणे भवियसरीरदव्वज्झयणे जाणगसरीर-भवियसरीर वतिरित्ते दव्वज्झयणे ॥ ६२६. से किं तं जाणगसरीरदव्वज्झयणे ? जाणगसरीरदव्वज्झयणे-अज्झयणे त्ति पयत्था हिगारजाणगस्स जं सरीरयं ववगय-चुय-चाबिय-चत्तदेहं जीवविप्पजढं' 'सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ वएज्जा-अहो णं इमेणं सरीरसमुस्सएणं जिणदिठेणं भावेणं अज्झयणे त्ति पयं आघवियं •पण्ण वियं परूवियं दंसियं निदंसियं° उवदंसियं । जहा को दिळंतो ? १. पुव्ववणियाओ (ख, ग)। पू०-अणु० सू० ३. सं० पा०-परिजियं जाव एवं । ६-११। ४. सं० पा०-अणेगा वा जाव से तं । २. ६२२-६२७ एषां षण्णां सूत्राणां स्थाने 'क' ५. सं० पा०--जीवविप्पजढं जाव अहो । प्रतौ केवलं 'जाव' इति पदं दृश्यते । ६. सं० पा०-आधवियं जाव उवदंसियं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy