SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ४०८ अणुओगदाराई समोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं तीतद्धा अणागतद्धासु समोयरइ आयभावे य । तीतद्धा अणागतद्धाओ आयसमोयारेणं आयभावे समोयरइ, तदुभय समोयारेणं" सव्वद्धाए समोयरइ आयभावे य । से तं कालसमोयारे ॥ ६१७. से किं तं भावसमोयारे ? भावसमोयारे दुविहे पण्णत्ते, तं जहा--आयसमोयारे य तदुभयसमोयारे य'। कोहे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं माणे समोयरइ आयभावे य । "माणे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं मायाए समोयरइ आयभावे य । माया आयसमोयारेणं आयभावे समोयरइ, तदु मोयारेणं लोभे समोयरइ आयभावे य। लोभे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं रागे समोयरइ आयभावे य । रागे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं मोहणिज्जे समोयरइ आयभावे य । मोहणिज्जे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं अट्ठकम्मपगडीसु समोयरइ आयभावे य° । अट्ठकम्मपगडीओ आयसमोयारेणं आयभावे समोयरइ, तदभयसमोयारेणं 'छव्विहे भावे" समोयरइ आयभावे य"छव्विहे भावे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं जीवे समोयरइ आयभावे य। जीवे आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं जीवत्थिकाए समोयरइ आयभावे य° । जीवत्थिकाए आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं सव्वदव्वेसु समोयरइ आयभावे य । एत्थ संगहणिगाहा कोहे माणे माया, लोभे रागे य मोहणिज्जे य । पगडी भावे जीवे, 'जीवत्थिय सव्वदव्वा य" ॥१॥ –से तं भावसमोयारे । से तं समोयारे । से तं उवक्कमे । ('उपक्रम इति प्रथमं द्वारं समतिक्रान्तम् ।") । निक्वेवाणयोगबार-पदं ६१८. से किं तं निक्खेवे? निक्खेवे तिविहे पण्णत्ते, तं जहा-ओहनिप्फण्णे नामनिप्फण्णे" सुत्तालावगनिप्फण्णे" ॥ १. एवं उस्सप्पिणी पोग्गलपरियट्टे अतीयद्धा अणा- ६. लोभे य (क)। गयद्धा (क)। ७. वा० (क)। २.. अतः संगहणिगाहा पर्यन्तं 'क' प्रतौ संक्षिप्त- ८. जीवत्थिकाय दव्वा य (ख, ग)। पाठोस्ति-एवं कोहे माणे माया लोभे णेयव्वं । ६. X (क)। ३. सं० पा--एवं माणे माया लोभे रागे मोह- १०. निप्फण्णे य (क)। णिज्जे। ११. निम्फण्णे य (क)। ४. उदइए भावे (चू)। १२. निप्फण्णे य (क)। ५. सं० पा०-एवं छविहे भावे जीवे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy