SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ४१० अणुओगदाराई अयं महुकुंभे' आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वज्झयणे ॥ ६२७. से किं तं भवियसरीरदव्वज्झयणे ? भवियसरीरदव्वज्झयणे–जे जीवे जोणिजम्मण निक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिठेणं भावेणं अज्झयणे त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिढतो? अयं महुकंभे भवि स्सइ, अयं घयकुंभे भविस्सइ । से तं भवियसरीरदव्वज्झयणे ॥ ६२८. से किं तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झयणे? जाणगसरीर-भविय सरीर-वतिरित्ते दव्वज्झयणे-पत्तय-पोत्थय-लिहियं । से तं जाणगसरीर-भविय सरीर-वतिरित्ते दव्वज्झयणे । से तं नोआगमओ दव्वज्झयणे । से तं दबज्झयणे ॥ ६२६. से कि तं भावज्झयणे? भावज्झयणे दुविहे पण्णत्ते, तं जहा-आगमओ य नोआग मओ य॥ ६३०. से कि तं आगमओ भावज्झयणे ? आगमओ भावज्झयणे-जाणए उवउत्ते । से तं आगमओ भावज्झयणे । ६३१. से किं तं नोआगमओ भावज्झयणे ? नोआगमओ भावज्झयणे गाहा अज्झप्पस्साणयणं, कम्माणं अवचओ उवचियाणं । अणु वचओ य नवाणं, तम्हा अज्झयणमिच्छति ॥१॥ से तं नोआगमओ भावज्झयणे । से तं भावज्झयणे । से तं अज्झयणे ॥ ६३२. से किं तं अज्झीणे ? अज्झीणे चउव्विहे पण्णत्ते, तं जहा-नामज्झीणे ठवणझीणे दव्वज्झीणे भावज्झीणे ॥ ६३३. 'नाम-ट्ठवणाओ गयाओ" ।। ६२४. से कि तं दव्वज्झीणे ? दव्वज्झीणे दुविहे पण्णत्ते, तं जहा-आगमओ य नोआग मओ य ॥ ६३५. से किं तं आगमओ दव्वज्झीणे ? आगमओ दवज्झीणे-जस्स णं अज्झीणे त्ति पदं सिक्खियं ठियं जियं मियं परिजिय' नामसमं घोससम अहीणक्खरं अणच्चक्खर अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोटूविप्पमक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए । कम्हा ? अणुवओगो दम्वमिति कटु ।। ६३६. नेगमस्स एगो अगुवउतो आगमओ एगे दवझोणे, दोण्णि अणुवउत्ता आगमओ १. घयकुंभे (ख, ग)। ४. अतः परं ६३६ सूत्रपर्यन्तं 'क' प्रतौ 'जाव' २. महुकुंभे (ख, ग)। इति पदं दृश्यते । ३. दो गयाओ (क); नामवणाओ पुव्ववण्णि- ५. सं० पा०-परिजियं जाव से तं। याआ (ख, ग)। पू०-अणु० सू०६-११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy