SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ अणुओगदाराई अलभमाणं' पासित्ता तेणं साहिज्जइ, जहा–दुब्भिक्खे' वट्टइ। से तं पडुप्पण्ण कालगहणं ॥ ५३७. से कितं अणागयकालगहणं ? अणागयकालगणं-'अग्गयं वा वायव्वं वा' अण्णय वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ, जहा–कुवुट्ठी भविस्सइ। से तं अणागयकालगहणं । से तं अणुमाणे ।। ५३८. से कि तं ओवम्मे ? ओवम्मे दुविहे पण्णत्ते, तं जहा-साहम्मोवणीए य वेहम्मो वणीए य॥ ५३६. से किं तं साहम्मोवणीए ? साहम्मोवणीए तिविहे पण्णत्ते, तं जहा-किंचिसाहम्मे पायसाहम्मे सव्वसाहम्मे ॥ ५४०. से किं तं किंचिसाहम्मे ? किंचिसाहम्मे-'जहा मंदरो तहा सरिसवो, जहा सरिसवो तहा मंदरो । जहा समुद्दो तहा गोप्पयं, जहा गोप्पयं तहा समुद्दो । जहा आइच्चो तहा खज्जोतो, जहा खज्जोतो तहा आइच्चो । जहा चंदो तहा कुंदो', जहा कुंदो तहा चंदो से तं किंचिसाहम्मे ॥ ५४१. से किं तं पायसाहम्मे ? पायसाहम्मे–'जहा गो तहा गवओ, जहा गवओ तहा ____ गो२। से तं पायसाहम्मे ।। ५४२. से किं तं सव्वसाहम्मे ? सव्वसाहम्मे ओवम्म नत्थि, तहा वि 'तस्स तेणेव" ओवम्म५ कीरइ, जहा--अरहंतेहिं अरहंतसरिसं कयं, 'चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं,' साहुणा साहुसरिसं कयं । से तं सव्वसाहम्मे । से तं साहम्मोवणीए ॥ ५४३. से किं तं वेहम्मोवणीए ? वेहम्मोवणीए तिविहे पण्णत्ते, तं जहा—किंचिवेहम्मे १. अलहमाणं (ग)। हराणानां क्रमभेद: आधिक्यं च दृश्यते२. दुब्भिक्खं (क)। मंदरसर्षपयोः मूर्त्तत्वादिसाधात् समुद्राष्प३. धुमायंति दिसाओ, संचिक्खिय मेइणी अपडि- दयोः सोदकत्वं चंद्रकुंदयोः शुक्लत्वं नस्तमश बद्धा । वाया नेरइया खलु, कुट्रिमेवं निवे- कयोः सरीरित्वं आदित्यखद्योतकोः आकाशयंति ॥ अग्गिं वा वायं वा (ख, ग)। गमनोद्योतनादि (चू)। ४. द्रष्टव्यम् ५२६ सूत्रस्य पादटिप्पणम् । ११. साहम्मोवणीए (क) । ५. साहम्मोवणीए (क)। १२. यथा गौस्तथा गवयः (क) । ६. साहम्मोवणीए (क)। १३. ओवम्मे (ख, ग)। ७. साहम्मोवणीए (क)। १४. तस्स तेण (क); तेणेव तस्स (ख, ग) । ८. कुमुदो (ख, ग, हे)। १५. तोवम्भ (ग)। ६. कुमुदो (ख, ग, हे)। १६. अरिहंतेहिं (ख, ग)। १०. जहा मंदरो तहा सरिसवो एवं समुद्दो गोप्पयं १७. एवं चक्कवट्रि बलदेव वासुदेव (क)। आइच्चखज्जोओ चंदकुंदो (क); चूणौं उदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy