SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ३६२ सदि । सेतं दिट्ठसाहम्मवं" ॥ ५३०. तस्स समासओ तिविहं गहणं भवइ, तं जहा - तीयकालगहणं पडुप्पण्णकालगहणं अणागयकाल गहणं ॥ ५३१. से किं तं तीयकालगहणं ? तीयकालगहणं- उत्तिणाणि वणाणि निष्फण्णसस्सं वा मेइणि, पुण्णाणि य 'कुंड - सर नदि - दह' - तलागाणि पासित्ता तेणं साहिज्जइ, जहा - सुट्टी आसी । से तं तीयकालगहणं ॥ ५३२. से किं तं पडुप्पण्णकालग्रहणं ? पडुप्पण्णकालगहणं - साहुं गोयरग्गगयं विच्छड्डिय परभत्तपाणं पासित्ता तेणं साहिज्जइ, जहा - सुभिक्खें वट्टइ । से तं पडुप्पण्णकालग्रहणं ॥ से किं तं अणागयकाल गहणं ? अणागयकाल गहणं गाहा— ५३३. अणुओगदाराई अम्भस्स निम्मलत्तं, कसिणां य गिरी सविज्जुया मेहा । थणियं वाउब्भामो, संझा 'निद्धा य रत्ता य" ॥१॥ वारुणं वा माहिंद" वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ, जहा - सुट्टी भविस्सइ । से तं अणागयकालगहणं ॥ ५३४. एएसि चैव विवज्जासे" तिविहं गहणं भवइ, तं जहा -तीय कालगहणं पडुप्पण्णकाल गहणं अणागयकालगहणं ॥ १३ ५३५. से किं तं तीयकालगहणं ? तीयकालगहणं-नित्तिणाई वणाई अनिष्फण्णसस्सं वा मे, सुक्काण कुंड - सर नदि दह" - तलागाई पासित्ता तेणं साहिज्जइ, जहाकुट्टी आसी । सेतं तीयकालहणं ॥ ५३६. से किं तं पडुप्पण्णकाल गहणं ? पडुप्पण्णकालगहणं - साहुं गोयरग्गगयं भिक्खं १. वृत्तिकृता से तं अणागयकालगहणं' (सू० ५३७ ) इति पाठान्तरं निगमनपाठो लब्धस्तेन इति टिप्पणी कृता यथा -- ' से तं विसेसदिट्ठ से तं दिसाहम्म' मित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदद्वयस्य समर्थनान्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते, तदा दृष्टसाधर्म्यवतोपि सभेदस्यानुमान विशेषत्वात् कालत्रयविषयता योजनीवातस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यम् (हे ) । २. अतीत ० ( ख, ग ) सर्वत्र । ३. उत्तिष्णाई ( क ) ; उत्तणाणि ( ख, ग ) । Jain Education International ४. वणाई ५. निष्पन्नसन्सस्सं ( क ) । ६. दीहिया ( ख, ग ) । ७. कुंडसराणि दहतलागाई ( क ) । ८. पउरन्नयाणं ( । 1 For Private & Personal Use Only ६. सुभिक्खं ( क ) । १०. रत्ताय निद्धा य ( ख, ग ) । ११. महिंद ( ग ) । १२. विवज्जासे णं ( क ) ; विवच्चासे ( ख, ग ) । १३. नित्तणाई ( ख, ग ) । १४. दीहिअ ( ख, ग ) । www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy